SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 27. Upanişads 42. अथर्वशिरोपनिषद् Atharvasiropanişad with दीपिका with Dipikā No. 40 Visrāma (i) Size.- 81 in. by 6 in. Extent.- 11 leaves ; 17-18 lines to a page ; 25-30 letters to a line. Description. - Modern paper with water marks; Devanagari chara cters; new in appearance ; hand-writing clear, legible and uniform; complete. Age.- Modern. Author of com.-- Śankarānaņda. Begins.- ( text ) fot. zb देवाह वै स्वर्ग लोकमगमन् ते देवा रुद्रमपृच्छन् को भवानिति सोब्रवीत् । अहमेक: etc. , -(com.) fol. 1° श्रीरामाय नमः॥ __वक्ष्येथर्वशिरो नाम्न्याः श्रुतेाख्यां पदानुगां । रुद्रात्मैक्पावगत्यर्थ रुद्रस्तुष्टोस्तुनस्तथा ॥१॥ विद्याया अतिदुर्लभत्वप्रदर्शनार्थ आख्यायिकामवतारयति । etc. Ends.-(text.) fol. 11 शिरो देवकोशः समुत्थितस्तत्प्राणोभिरक्षतु श्रियमन्नमयो मनः श्रियम. ममयो मनो विद्यामन्नमयो मनो विद्यामन्मथो.मोक्षमन्नमयो मनो मोक्षम नमयो मनः । इ ॥५॥ इत्यथर्वशिरोपनिषत् ॥ "-( com.) fol. ITb मोक्षं अविद्या लत्कार्येभ्यो विमुक्तिं अन्नमयो मेमा मोक्षमन्नमयो मनः । व्याख्यातं । अभ्यासो वाक्यत्रयेपि उपनिषत्समाप्त्यर्थः श्रीविद्या मोक्षाणांजनिफलत्वात् पृथग्वाक्यत्रयेण अभ्यस्तेन प्रार्थना | श्रीविद्यामोक्षामां अन्नमनोहीनेन प्रानुमशक्यत्वात् एतद्वयमेय मुख्यं साधनमिति दर्शयितुं प्रति वाक्यं अन्नमनसोः प्रार्थनं ।। इति श्रीपरमहंसपरिव्राजकाचार्यांनंदात्मपूज्यपादशिष्यस्य शंकरानंद भगवतः कृतिः अथर्वशिर उपनिषद्दीपिका समाप्ता ॥ छ छ । छ । References.-- (1) Mss.-- A-Aufrecht's Catalogus .Catalogorum:-i, 8. B-Descriptive Catalogues:- I. O. Cat. Nos. 4873-74; R. Mitra, Notices No. 55.
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy