SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ 625.] Upanışads 397 Ends.-fol. 600 एकेन जन्मना जंतुर्मोक्षं तु प्रामुयादिति ॥ मोक्षं तु प्रामुयादिति ॥ ४ ॥ इत्यथर्ववेदे प्राणाग्निहोत्रोपनीषत्समाप्तं ॥ ११ ॥ References.-- See No 613. प्राणाग्निहोत्रोपनिषद्दीपिका Prāṇāgnihotropanişadd pika 233(11). No. 625 1882-83 Size.- 1011 in. by 4} in. Extent.— 888 to 900 leaves; 9-10 lines to a page; 35 letters to a line. _ ' 233 (1) Description.— See No. 1882_35 Muņdakopanişaddipikā. Begins.- fol. 88 प्राणाग्निहोत्रोपनिषञ्चतुःखंडविराजिता। . एकादशी शौनकीये सारभूता हि सर्वतः। ननु विरक्तस्यापि देहस्थितयेऽनादनमावश्यकं तच मुक्कावनुपयुक्तत्वा...... दुनर्थकं स्यादित्याशंक्योपासनया सार्थकरवायाग्निहोत्रोपनिषदारभ्यते etc. Ends.- fol. 900 सर्वाहीति यावदधिदैवतं तावदध्यात्म वर्तते चक्षुरादीनां सूर्यायधिष्ठितत्वादिति जावः । ननु ज्ञानाभावे कथं मोक्ष इत्याशक्य वाराणसीमरणं दृष्टांत: द्विरुक्तिः समाप्त्यर्था । नारायणेन रचिता श्रुतिमानोपजीविना । अस्पष्टपदवाक्यानामग्निहोत्रस्य दीपिका ॥७॥ ... अमिहोत्रोपनिषद्दीपिका समाप्ता ॥७॥११॥ वसतीरौद्रकेयस्य ... ... पुस्तकं वरं ॥
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy