SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ 429. ] Begins. fol. 14 श्रीदक्षिणामूर्तये नमः ॥ सत्यं ज्ञानमनंतमेकसकलं ध्वस्तांधकारं परं निर्द्वनं हृदि पद्ममध्यनिलयं निःशेषधीसाक्षिणं ॥ वेदोपनिविष्टबोधविषयं प्रत्यक्तया योगिनां भक्त्या तं प्रणिपत्य वेदशिरसो वक्ष्यामि सद्वार्तिकं ॥ १ ॥ यस्येदं सकला मलेंदु किरणप्रख्यैर्यशोरश्मिभि तं यश्व कृपालुतापरवशश्व हितं दुःखिनां ॥ यद्वाणी कुलिशावरुग्णमतयः पेतुर्दिशस्तार्किका भक्ष्या पूज्यतमं प्रणम्य तमहं तद्भाष्यनीतौ यते ॥ २ ॥ तैत्तिरीयकसारस्य मयाचार्यप्रसादतः || विस्पष्टार्थरुचीनां हि व्याख्येयं संप्रणीयते ॥ ३ ॥ etc. Ends. -- fol. 42b Upanisads ध्यानैकतानबिडा हितचेतसोजं प्रध्वस्त कृत्स्ननिजमोहसमस्तदोषं ॥ प्रत्यक्पथाशुभधियो यतयोभ्युपेत्य यं देवमेकममलं प्रविशंति सोव्यात् ॥ ६ ॥ तैत्तिरीय कसारस्य वार्तिकामृतमुत्तमं ॥ मस्करीद्रप्रणीतस्य भाष्यस्येतद्विवेचनं ॥ मुमुक्षुसार्थवाहस्य भवनाभृतोयतः ॥ 289 शिष्यश्व कारतद्वत्तया सुरेशाख्यो महार्थवदिति श्रुतेः ॥ Col. - इति श्रीमच्छंकर भगवत्पूज्यपाद शिष्येण परमहंसपरिव्राजकाचार्येण श्री सुरेश्वराख्येन भगवता विरचिते तैत्तिरीयकोपनिषद्भाष्यवार्तिकं समाप्तोयं ग्रंथः ॥ श्रीदक्षिणामूर्तये नमः ॥ श्रीदक्षिणामूर्तये नमः ॥ References:-- Auf. I, 2358; II, 504, III, si. Printed in Anandāshram Sanskrit Series, i889. 37 | Upanisads ] तैत्तिरीयोपनिषद्वार्तिक No. 429 Size.—124 in. by 5 in. Extent.— 39 leaves; To lines to a page ; 42 letters to a line. Description.--Country paper; Devanagari Characters; handwriting clear, legible and uniform; folios numbered in both margins; complete. A metrical paraphrase of the contents of the Taittiriyopanisad of the black Yajurveda. Taittiriyopanisadvārtika 8. Visrāma (ii)
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy