SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ 383.] Description.- See No. Author. Narayana. Begins. fol. 556a Ends.-- tol. 163b Upanisads 233 ( 1 ) 1882-83 Mundakopanisaddipikā. ॐ जाबालोपनिषत्खंडषयुक्ताहि याजुषी || चत्वारिंशत्तमी क्षुद्र गणे मुनिजनप्रिया ॥ १ ॥ परमहंसोपनि (ष) दि योगिनां परमहंसानां मार्गस्थिती उक्त इदानीं तादृशेन परमहंसेनात्मा कथं ज्ञेयस्तदुपासना च कस्मिन्देशे कस्मिंश्च देहभागे कर्तव्या कीदृशे च वयसि पारमहंस्याधिकारः तदंगीकारे कश्र्व विधिः तेषां क आचारः । etc. References. See No. 370. यथोककाले निवृत्ते धूमसंचारे मंदीभूते दिवाकर इत्यादिस्मृत्युक्ते काले । विमुक्तोऽप्रतिबंधः । अथवा जीवन्मुक्तः तस्य स्थानान्याह शून्येति ॥ शुक्लेति । शुक्तं ब्रह्म तच्चितनपरः ॥ अशुभेति । शुभस्याप्युपलक्षणं । सन्यासेन देहत्यागं करोति न वीराध्वानादिना । स परमहंसो नाम प्रसिद्धः ॥ सेति शब्दाद्विरुक्तिः समाप्त्यर्था ॥ ६ ॥ नारायणेन रचिता श्रुतिमात्रोपजीविना || अस्पष्टपदवाक्यानां जाबालस्य प्रदीपिका ॥ ४० ॥ कैवल्योपनिषद्रह्मशतरु ...... 257 जाबालोपनिषद्दीपिका No. 383 Size. 10 in. by 5 in. Extent.— foll. 138b to 1434; 16-17 lines to a page; 30-32 letters to a line. Description.-- See No. Author.— Nārāyana. Begins. fol. 1386 14 ( 1 ) A 1883-84 Jābālopaniṣaddipikā 14 (7). A. 1883-84. Ramapurvatapaniyopaniṣad. ॐ जाबालोपनिषत् खंड षटुः युक्ता हि याजुषी । चत्वारिंशत्तमी क्षुद्रगणे मुनिजनप्रिया ॥ १ परमहंसपनिषदि योगिनां परमहंसानां मार्गस्थिती उक्ते इदानीं तादृशेन परमहंसेनात्मा कथं ज्ञेयस्तदुपाना च कस्मिन् देशे कस्मिश्व देहभागे कर्तव्या । etc. 33 | Upanisads]
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy