SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 365.] Upanisads 245 Description.-Country paper ; Devanagari Characters; hand-writing clear, legible and uniform ; borders ruled in double red lines; text in the middle with the commentary above and below it; folios numbered in both margins; borders of folios 1-147 not ruled ; complete in 8 adhyāyas. Age.- Does not appear to be old. Author.-Of com.-Sayanācārya. Begins.-- ( text ) fol. 66 ओमित्येतदक्षरमुद्गीथमुपासीतेति ॥ etc. -(com) fol. I श्रीगणेशाय नमः ॥ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे यस्नत्वा कृतकृत्या स्युस्तन्नमामि गजाननं १ यस्य निश्वसितं घेदाः यो वेदेभ्यः खिलं जगत निर्ममे तमहं वंदे विद्यातीर्थमहेश्वर २ तत्कटाक्षेण तद्रूपं दधबुक्कमहीपतिः आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने ३ यो पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् कृपाळुः सायणाचार्यों घेदाथै धकुमुद्यतः ४ व्याख्यातादृग्यजुर्वेदी सामवेदेपि संहिता व्याख्यता....पनिषदं व्याक प्रतिजिज्ञिवान ५ छांदोग्योपनिषद्व्याख्या श्रीमच्छंकरमार्गतः कुर्वे बैय्यासिकन्यायैः संयुक्तांतत्वबुद्धये ६ सरणं निर्यणं ब्रह्मद्वयं तत्र प्रपंचितं ।। न्यायोदाहृतिबाहुल्यं तस्मात्तत्र समीक्ष्यते ७ उपाध्युतहितं भूत्वा निर्गुणं सगुणं भवेत् उपाधयः सातिशया ब्रह्माविर्भावहतवः८ वनस्पतिव्वोषधीषु मनुष्येषु गवादिषु आविसरत्वमानातमात्मनो तिरेयके ॥ ९ ॥ तदीयतारतम्येन यथोपास्ति फलोत्थितः ॥ ब्रह्मैकमपि सर्वेभ्यो दत्ते नानाविधं फलं ॥१०॥ तारतम्येन यद्धीन निर्यणं ब्रह्मतस्यधीः ।। मुक्तिमेकविधा दत्ते वेधसे मनुजाय वा ॥ ११॥ अतो व्यासेन सगुणं निर्गुणं च विचारितं ॥ छांदोग्यश्रुतिमाश्रित्य मीमांसायां विशेषतः ॥ १२ ॥ नन्वेकस्यां मीमांसायां सगुणनिर्गुणब्रह्मणोरुभयोर्षिचारो न युक्तः । etc.
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy