SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 238 Upanişads [ 357. छान्दोग्योपनिषद् Chandogyopanişad 78. No. 357. Visrāma (i). Size.- 121 in. by 4g in. Extent.- 42 leaves ; 9 lines to a page ; 45 letters to a line. Description.-Country paper, Devanagari characters%3; hand-writ ing clear legible and uniform ; borders ruled in double red lines; yellow pigment used for corrections; folios numbered in both margins. The ms contains adhyayas 1-8. It belongs to the Samaveda. Age.- Not very old. Begins.- fol. 10 श्रीसांब दक्षिणामूर्तये नमः ॥ आप्यायंतु ममांगानि वाक प्राणश्चक्षुः श्रोत्रमथोबलमिंद्रियाणि च सर्वाणि सर्व ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्या मा मा ब्रह्म निराकरोत् अनिराकरणमस्त्वनिराकरणं मे अस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि संतु ते मयि संतु ।। ओमित्येतदक्षरमुद्गीथमुपासीत । Ends.-- fol. 42. तद्धनब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचार्य कुलादिमधीत्य यथा विधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुंबै शुचे देशे स्वाध्यामधीयानो धार्मिकान्विदधदात्मनि सर्वेद्रियाणि संप्रतिष्ठाप्याहिंसन्सर्वसूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकममिसंपद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ १५ ॥ आप्यायंतुममांगानि etc. the same Santi as at the beginning is repeated, and ends thus ते मयि संतु ते मयि संतु ।। १६ ।। Col:--छांदोग्ये अष्टमोध्यायः ॥ ७ ॥ छांदोग्यं समाप्तं ॥ References.- See No: 346.
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy