SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Upanişads . [8. 10 (1) Description.- See No. 188-%, Mundakopanişad Begins. - fol. 450 देवाह वै प्रजापतिमब्रुधन आनुष्टभस्य मंत्रराजस्य नारसिंहस्यांग मंत्रानो ब्रूहि भगव इति सहोवाच प्रजापतिः प्रणवं सावित्री यजुर्लक्ष्मी नृसिंहगायत्री मित्यंगानि जानीयात् यो जानीते सोऽमृतत्त्वं गच्छति ।। etc. Ends.- fol. 47. तस्माय एतैमैत्रेनित्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं च गच्छति सोमृतत्वं च गच्छति य एवं वेदेति महोपनिषत् ॥ ॥ इत्याथर्वर्णावे तापनीयोपनीषत् ॥ तृतीय खंडः॥ चतुर्थोपनिषत् ।। नृसिंहपूर्वतापनीयोपनिषद् Nysimhapūrvatāpanīyopanişad (अथर्वणतापनीयोपनिषद् ( Atharvaṇatāpaniyopanişad (पंचमोपनिषद्) (fifth upanişad ) 10 (33). No.9 1882-83. Size.- Iof in. by 6g in. Extent.- fol. 47° 10 fol. 49"; 12 lines to a page ; 32-35 letters ___to a line. 10 (1) Description.- See No. 1 Begins. — fol. 47* ॥ॐ देवाह वै प्रजापतिमब्रुवन् महाचक्रं नाम चक्र नो ब्रूहि भगवः सार्वकामिकं मोक्षद्वारं यद्योगिन उपदिशति सहोवाच प्रजापतिः। etc. Ends.- fol. 49 दिवीव चक्षुराततं । द्विप्रासो विपन्यवो जागृवांस समिंधते । विष्णोर्यत्परमं पदं इति । तदेतनिष्कामस्य भवति य एवं वेदेति महोपनिषत् ।। इति तृतीय खंडः इति अथर्ववेदे नृसिंहपूर्वतापनीयोपनिषत् समाप्तं ॥ इत्याथर्वणे तापनीयोपनिषदि पंचमोपनिषत्समाप्तः॥ - 1882-83 Mundakopanisad
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy