SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 124 Upanişads [180. Begins.- fol. 1b ॥ श्रीलक्ष्मीनृसिंहाय नमः ॥ यत्यागात् त्रिविधा प्रजानिरयभाक यस्याश्रयात् मुक्तिभाक् । यः क्षेत्रे प्रपदं प्रपद्य रमते यत्सृष्टमेतत् जगत् ॥ योऽन्वाप्यामरवल्लभो जगति यः ख्यातः शतर्चादिना । नाम्ना पंचविधोऽपि यो निजभिदा राहित्यवान् विस्तृतः॥१॥ ऐतरेयोपनिषदोव्यार्मो ? (ख्यामो?) भाष्यमुत्तमम् । श्रीमदानंदतीर्थार्यान नत्वा तत्पीतिकामूकाः ॥३॥ नाम्नायार्थविचारणे कुशलिनो नोशब्दवारांनिधौ । स्नाता न्यायविचारदूरमतयः शिक्षा निरुक्तातिगाः॥ अप्येवं सुरवर्षदेशिकमहाचार्यप्रसादान्महा-। भूत्यर्थग्रहणाय भाष्यविवृतौ यत्नं वयं कुर्महे ॥ ४ ॥ अथेष्टानि प्राप्तिपरिहारेप्मनां तदुपयमजानतां तत्पदवीदीपक पुरुषाभावात् परिखिन्नमनसा पुरुषाणामनुग्रहाय ... ... अन्यैः अन्यथा व्याख्याता. मैतरीयोपनिषदं यथावद्वयाख्यातुकामः श्रीमत् पूर्णप्रज्ञाचार्य:- ... ... इष्ट देवतां ... ... प्रणमति । नारायणमिति ... ... Ends.- fol. 16. याघदनुपृथितीत्यादि फलकथनवाक्यस्य तात्पर्यमाह | -- here ends the Ms. abruptly. कठवल्ल्युपनिषद् No. 181 Kathavallgupanişad 1885-51. Size.-8 in. by 4 in. Extent.- 12 leaves; 8 lines to a page ; 25 letters to a line. Description - Country paper; Devanāgari characters ; hand writing clear, legible and uniform ; folios numbered in both margins; complete in 6 vallis. Begins.- fol. 10 श्रीगणेशाय नमः ॥ ॐ उशन्ह वै वाजश्रवस सर्ववेदसंददौ । तस्य ह नचिकेता नाम पुत्र आस तं ह कुमारं संतं दाक्षिणसुनीयमानास श्रद्धाविवेश | etc.
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy