SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 104 Upanişads .. . [17. Age.- Not very old. Author of Bhasya.- Balakrsna. Begins.-- (text ) fol. 2b ॥ श्रीगणेशाय नमः ॥ॐ॥ इशावास्यमिद सर्व यत्किच जगत्यां जगत् । तेन त्यक्तेन भुंजीथा मागृधः कस्यस्विद्धनम् ॥ १ ॥ etc. , - (com.) fol. 1. ॥ श्रीगणेशाय नमः । ॐ॥ चिदानंदोहंसश्चिरपरिचितो मानसतटे। चमत्कारान् कुर्वन् मतिमहिलयालिंगिततनुः॥ बिलासाच्चिन्यानश्वरमचरमुच्चावचमिदं । विलीनीकुर्वश्वासकदपि परेशो विजयते ॥१॥ धंदे बंदारुवंदांतरघनतिमिरे चंडभानु प्रचंडं । का एवानां मंत्रमय्यामुपनिषदि सदा मोदकल्हारलक्ष्भ्याम् ॥ न्यायाब्धावुल्लसंत्याममृतसरसगो कौमुदीसंभृतांगं । चंद्रं सांद्र कलाभिः सततमपि शिवं देशिकेंद्रं यतींद्रम् ॥ २॥ etc. Ends.- ( text ) fol. 1046 अग्नेनयसपथाराये अस्माविश्वानि देववयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्टांते नम उक्ति विधेम ॥२०॥ "- (com. ) fol. 106. अयं च मंत्रो बृहदारण्य सप्तमाध्या प्रथम ब्राह्मणेन विवृत इति प्रागेव प्रसंगानिरूपितमिति दिक। श्रीमच्छंकरयतिवरसूचितमर्यादयाऽकथयमहम् । बृहदारण्यकगीभवानीशादिमंत्राणां ।। इति श्रीमत्परमहंसपरिव्राजक श्रीस्वयंप्रकाशानंदसरस्वती पूज्यपादशिष्य श्रीमच्छ्रीधरानंदसरस्वतीचरणकमलेदिदिरायित हृदयश्रुतिनगरीशाऽमिनावद... विहाचार्य बालकृष्णानंदविरचितमीशाध्यायभाष्यं संपूर्णम् ॥ शुभं भूयात् ॥ श्रीराम जयराम जयजयराम ॥ References.- (1) Mss.- A-Aufrecht's Catalogus Catalogorum: i, 60". ___B-Descriptive Catalogues:- I. O. Car. No. 519
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy