SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ '98 Upanişads [ry , - (com.) fol. 20 ... ... यं तत्स्वरूपनिघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन गंधेन ॥ तहदेवह्यात्मन्यध्यस्तं स्वाभाविकं कर्तृत्वभोत्कृत्वादि लक्षं जगत । द्वैतरूपं पृथिव्यां जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । etc. Ends.- ( text ) fol. 88 इति वाजसनेयसंहितोपनिषत् ।। -(com ) fol. 8b विद्याशब्देन परमात्मविद्याग्रहणे हिरण्मयादिना दारमार्गादियाचनममुपपन्नं स्यात्तस्माद्यथान्याख्यात एव मंत्राणामर्थ इति उपरम्यते ॥ इति श्रीगोविंदभगवत्पूज्यपादशिष्य श्रीपरमहंसपरिव्राजकाचार्य शंकरभगवत्कृतौ उपनिषत् भाष्यं ॥ शुभं । यजुर्वेदीय ईशावास्योपनिषदः शंकर भाष्यम् नाशूभट्टजीके नाथद्वारातो लेखापयित्वै ६।३७ तावताप्रेषितं । References. — See No. 150 ईशावास्योपनिषद्भाष्य Ísãvāsyopanişadbhāsya No. 152 28 1884-86. Size.-98 in. by 6 in. Extent.-5 leaves; I7-18 lines to a page; 35-36 letters to a line. Description.- Country paper; Devanagari characters; hand-writ ing clear, legible and uniform; edges slightly worn out; complete. A commentary on the Iśāvāsyopanişad by Sankarācārya. Age.- Does not appear to be very old. Auhor.- Samkaracārya, Begins.- fol. 1 ॥श्रीगणेशाय नमः॥ ॥ ॐ ब्रह्मणे नमः । ॐ ब्रह्मणे नमः ।। हरिः ॐ ईशावास्य इत्यादयो मंत्राः कर्मस्वविनियुक्ताः। तेषां अकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वाचाथात्म्यं चात्मनः शुद्धत्वा पापविद्धकत्व नित्यत्वा शरीरत्वसर्वगतत्वादि वक्ष्यमाणं कर्मणा विरुध्यतरतियुक्त एवैषा कर्मस्वविनियोगः ॥ etc.
SR No.018133
Book TitleDescriptive Catalogue Of Manuscripts Vol 01 Part 02
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1978
Total Pages458
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy