________________
1067]
Dharmaśāstra
483
Author -(Text). Yajhavalkya.
(Comm.) Vijñāneśvara.
Begins — fol. 16
ॐ नमो भगवते मंगलेश्वर श्रीमहिन्यलक्ष्मीनृसिंहाय ।। धर्माधौं तद्विपाकास्त्रयोपि क्लेशाः पंचप्राणिनामायतंते यस्मिन्तै! परामृष्ट ईशो यस्त्वं वंदे विष्णुमोंकारवाचं । याज्ञवल्क्यमुनिभाषितं मुहुर्विश्वरूपविकटोक्तिविस्तृतम् धर्मशास्त्रमृजुभिर्मिताक्षरैर्बालबुद्धिविधये विविच्यते ॥ २॥ ..
याज्ञवल्क्यशिष्यः कश्चित्प्रश्नोत्तररूपं याज्ञवल्क्यप्रणीतं धर्मशास्त्रं संक्षिप्य कथयामास यथा मनुत्प्रोक्तं भृगुः तस्य चायमाद्यश्लोकः । etc.
Ends.-fol.243a
भासेतोः कीर्तिरासद्यदुकुलतिलकस्याधिशैलाधिराजा दा च प्रत्यक् पयोधेश्चटुलतिमिकुलोत्तुंगभंगात्तरंगान् । आचः प्राचः समुद्रामतनृपविशिरो रत्नभाभासुरांधिः । पायादाचं तपं जगदिदमखिलं विक्रमादित्यदेवः ॥३॥ विज्ञाननाथविरचिता विवृताथी मिताक्षरा
सेयं द्वादशसंख्यातो गणना ग्रंथसंख्यया ॥४॥ .........शाके १३८९ सर्वधारीनामसंवत्सरे ।। आश्विनशुदि १० गुरवासरे ॥ तदिननिकृतरामकवीश्वरसुतसारंगधरकविपुस्तकं समाप्तं ॥ ॥
श्रीनृसिंहार्पणमस्तु ॥ ॥ References -(1) Mss - A - Aufrecht's Catalogus Catalogorum :- .
i,4540; ii, 104b and 217b3; iii, 98a.
Kane : Hist. Dh. I, pp. 287-93. B - Descriptive Catalogues :- I. O. Cat. Noś.
1275-81,5296-8. B. B. R.A.S. Cat. Nos. 660-661. Weber's Cat. of Berlin Mss., p.308. Aufrecht's Cat. of Oxford Mss.,
p. 356, Nos. 842-844. (2) Printed Editions :- Very often published. One of the
numerous editions is that of Nirnayasāgar Press, Bombay.