SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 472 Dharmaśāsira 11055 योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयो ब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः॥१॥ मिथिलास्थः स योगीदः क्षणं ध्यात्वाब्रवीन्मुनीन् । यस्मिन्देशे मृगः कृष्णस्तस्मिन् धर्मान्निबोधत ॥२॥ etc. Ends - fol. 800 य इमं श्रावयेद्विद्वान् द्विजान्पर्वसु पर्वसु अश्वमेधफलं तस्य ................."न्यतां ॥ ४६॥ श्रुत्वैतधाज्ञवल्क्योपि प्रीतात्मा मुनिभाषितं । ." मस्त्विति होवाच नमस्कृत्वा स्वयंभुवे ॥ ४७ ॥ इति श्री'ल्कीये धर्मशास्त्रे तृतीयोध्यायः ॥ समाप्तः । स्वस्तश्री ॥ संवत ६७०९ वर्षे फगणमासे शुक्लपक्षे पूर्णमासि १५ गुरुवासरे। अघेह श्रीश्रीमकेवडीग्रामवास्तव्ये ।। श्री (fol. 1814) श्रीगौडज्ञातियजोशी संधाणियादेवदाशसुतगोविंदसुतगोपालसुत....."सुतमाहवजीयेन लखितं स्वहस्तेन ॥ यादशं etc. संवत् १८१२ माहाशुद ५ पंडादेवाकरसुतरत्नेश्वरस्येदं पुस्तकं श्रीगोड. भटककानु वैचाण छे॥ ॥ याज्ञवल्क्यस्मृति Yājñavalkyasmrti 271 No. 1056 1986-92 Size -118 in. by 41 in. Extent - 34-1 33 leaves; 12 lines to a page; 49 letters to a line. Description - Country paper; Devanāgari characters; handwriting good; two or three lines in black ink on either border; verse - numbers, topics and colophons tinged with red pigment; leaves are coloured yellow; paper very old, much worn out, brittle, musty and soiled; fol. 1 missing. Age - Samvat 1659. Author - Yājñavalkya. Begins - fol. 2a ........... र्यमासिनिष्क्रमः॥ षष्टेनप्राशनं मासि चूडा कार्या यथाकुलं ॥ १२ ॥ एवमेनः शमं याति बीजगर्भसमद्भवं । तूष्णीमेताः क्रियास्त्रीणां विवाहस्तु समंत्रकः॥ १३ ॥etc.
SR No.018132
Book TitleDescriptive Catalogue Of Manuscripts Vol 07 Part 02
Original Sutra AuthorN/A
AuthorHar Datta Sharma
PublisherBhandarkar Oriental Research Institute
Publication Year1996
Total Pages526
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy