SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Bob Dharmasastra ॥ समा इति केशवस्वामिकृते प्रयोगसारे नवमे प्रपाठके षष्ठोध्यायः ॥ सो झिष्टोमः ॥ ॥ श्रीशंकराय नमोनमः ॥ ६ ॥ शकाब्द १८०७ पार्थिवनामाब्दे पौषचम्यां रविवासरे पुण्यपत्तने माधवीत्युपनामकसदाशीवशर्मणा लेखकेण लिखितं ॥ ॥ इति के० प्र० सा० उत्तरार्द्धसमाप्तः ॥ ॥ ॥ छ ॥ Reference - See No. 84 / 1899-1915. प्रयोगसार No. 885 Size - 92 in by 4g in. Extent 3 leaves; 11 lines to a page; 28 letters to a line. Description - Country paper; Devanāgari characters; handwriting bad; paper very old, much worn out, musty and soiled; colophons tinged with red pigment. Age - Appears to be very old. Author - Kesavasvamin. [2804 It contains Adhāna and Agnihotra prakaranas covering the 2nd, 3rd and 4th praśnas. Subject - Begins - fol. 16 - Dharma. Prayogasāra 83 1899-1915 Ends - fol. 370 श्रीगणेशाय नमः ॥ अव्याहरणामिति मंत्रक्रमात् । दर्शपूर्ण सावनुक्रांतौ संप्रति आधानपूर्वकत्वात् सर्वकर्मणां प्रक्रमादाधानं प्रस्तूयते । तत्राप्तमव्याहरणपूर्वकत्वादनुष्ठानं । तस्यानंतरमुपभ्याहरणमुच्यत इति ॥ etc. यज्ञभ्रेषस्य पूर्ववत् । प्रायश्चित्ते कृतेपि । यजमानेन मनोहविष्यां मधातियां प्रतिजुहोति । तत्र व्यवस्था । होयमात्रं न दीप्ताग्रेः समारूढेषु तंतुमान् । प्रवासो तृतीयां कुर्यादेवमेव व्यवस्थितिः । इति केशवस्वामिकृते प्रयोगसारे षष्ठोध्यायः ॥ ॥ इति प्रवासोपस्थानं ॥ यजमानं ब्रह्मत्वं दर्शपूर्णमासे उक्तौ । तस्मादितो न निवृत्तौ । हौत्रं तु अपूर्ण་ स्वादि नोक्तं । इति केशवस्वामिकृते दशमोध्यायः ॥ ॥
SR No.018132
Book TitleDescriptive Catalogue Of Manuscripts Vol 07 Part 02
Original Sutra AuthorN/A
AuthorHar Datta Sharma
PublisherBhandarkar Oriental Research Institute
Publication Year1996
Total Pages526
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy