SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 294 Dharmaśāstra [847 of Ga dādhara, son of Madhunāyaka, son of Yamāgriya Muni. His family was Vțddhavalabhi in Gauda country. Haraprasād Shastri suspects him to be a Bengali. He is earlies than 1550 A.D. Age-Samvat 1822. Author-Trivikramabhatta. Subject -Dharma. Begins-fol. 10 श्रीगणेशाय नमः। प्रणम्य गुरुपादाब्जं समासब्यासवर्जिता। क्रियते सर्वदेवानां प्रतिष्ठापद्धतिर्मया ॥१॥ प्रासादस्य तदंगानामादौ कर्मक्रियागतं । संस्क्रिया परिहार्यत्वात् ध्वजादीनां तथांततः ॥ २॥ समाहृत्यान्यतंत्राणि तत्प्रसिद्धपदैस्तथा। वाक्यैरपि यथाशक्ति शिष्यानुग्रहहेतवे ॥ ३ ॥ etc. Ends --- fol. 93a अस्त्येतजगत्प्रतत्यविरतः कारुण्यपुण्येनवस्तारुण्येन मदो मुनिष्विव सदा यो गम्यते दुखवान् । सौजन्यावसतित्रिविक्रम इति प्रज्ञादिजन्मक्षितिह्मिण्यैकमितिः कृता तिथिजनप्रीतिश्चिरायुः सुतः॥ एका तत्र विचित्रसूत्ररचना पाथोधिमंचाचलः श्रीमदुर्गमदुर्गवृत्तितटिनीकल्लोलवक्रो महात् । • 'छंदः कंदनपालनप्रविलसद्गारुदानां बुदो लंकारावणकुंभसंभवमुनिः काव्यार्थचंद्रोदयः ॥ तेनेयं विहिता सर्वदेवस्थापनपद्धतिः। शिष्यानाचार्यतां लोके नयती नंदना चिरं ।। इति श्रीरघुसूरिसूनुत्रिविक्रमसूरिविरचिता आचार्यचंतिकाभिधाना सर्वदेवप्रतिष्ठापद्धतिः स(मा)प्ता ॥ संवत् १८२२ श्रावणवदि ११ भानौ शक विष्णोज्यात्मजरघुनाथस्येदं पुस्तकं स्वाध्यायनार्थ लिखितमिति ज्ञेयं ॥ References - Mss.-A - Aufrecht's Catalogus Catalagorum : i,3500%;ii,784. Kane : Hist. Dh. I, p. 586. B - Descriptive Catalogues:- Mitra's Notices Vol. V, p. 151, No. 1841. Haraprasada Shastri's
SR No.018132
Book TitleDescriptive Catalogue Of Manuscripts Vol 07 Part 02
Original Sutra AuthorN/A
AuthorHar Datta Sharma
PublisherBhandarkar Oriental Research Institute
Publication Year1996
Total Pages526
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy