SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Dharmaśāstra 1107 śrāddhakāla. Amongst the authorities quoted are - Anantabhatta, Hemadri, Madhava and Nirnayāmrta. According to Kane he lived between 1400-1600 A. D. Age- Samvat 1673. Author - Rāmajit Bhatta. Sbbject - Dharma. Begins - fol. 16 श्रीसूर्याय नमः॥ निसर्गसितभास्करं करत ......स्थसिंदूरतो.। .. ऽरुणधुतिमहं भजे गणपमंतरायछिदं ॥ प्रवापसहितं यशः स्मरहरस्य...... क्षादिव । प्रभाभिरभिरंजितं रविमिवाथवा सारथेः॥१॥ भविकलकलनाकलाकलापं निजपरिचारिजने निवेशयतीं अघटनपटुं गिरं सद्वृजिनकपाटविपाटिनी नवीमि ॥२॥ etc." Bads-fol. 42a विलोड्य वचनार्णवं मुनिगणस्य बुध्या मथा निबंधनवनीतमुद्धतमिदं बुधैर्बुध्यता। ततश्च गतमत्सरैर्निरभिमानताशर्करा विमुच्य च विमुच्य च प्रतिदिनं समास्वाद्यतां ॥६ संतोईथ मम क्षतुं मंतुमेतं गिरा कृतं । मनोविनोदनायैतदात्मनो रचितं मया ॥ ७ ॥ श्रीः .: इति श्रीभट्टारम(ज)रामजिद्विरचिते पर्वादिनिर्णयो नाम चतुर्थः भास्वादः ॥छ । छ । समाप्तमिदं निबंधनवनीतं॥ मानं ब्रवीमि पुरतस्तव किं नु तस्या। - 2 पामेव चांसि - रिपीयत ततोपि याति। .... पत्रं यथैव कनकस्य मुखानिलेन स्वामंतरो - तनु नीतिषु कोत्ति शुक्रः॥ एम भवतु॥ ॥छ॥ श्रीः॥ श्रीरस्तु ।। संवत् १६७३ वर्षेभाषाढ मासे कृष्णपक्षे एकादश्यां तिथौ शनिवारे लिखितमिदं पुस्तकं ॥ ॥8॥ श्री॥छ। References - Mss - Aufrecht's Catalogus Catalogorum :-i, 296b. Kane: Hist. Dh. I, p. 572.
SR No.018132
Book TitleDescriptive Catalogue Of Manuscripts Vol 07 Part 02
Original Sutra AuthorN/A
AuthorHar Datta Sharma
PublisherBhandarkar Oriental Research Institute
Publication Year1996
Total Pages526
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy