SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ 7871 इति श्रीवाल्मीकीये वासिष्ठरामायणे निर्वाणप्रकरणे सप्तभूमिकोपाण्यानं नाम त्रिचत्वारिंशत्तमस्सर्गस्सम्पूर्णः ॥ राम ॥ Comm. followed by Vedanta असंवेदनमसंकल्पनं तूष्णीं भाव इति । यन्नैष्कर्म प्रकृतं तस्यायमुपसंहार इति सर्व समंजसम् ॥ इति संसारतरणिनाम्नि वासिष्ठविवरणे निर्वाणप्रकरणे योगसप्तभूमिकोपाख्यानं त्रिचत्वारिंशत्तमः सर्गः ॥ प्रसह्यतेथ सः सृष्टिं यत्कराक्षरं भाजनं । वादी वाग्मी कविश्वायं गमकीति सृजत्यहो ॥ 387 नंदति ये हरिहरार्यकृपामृताञ्चित्स्वच्छंद संवरणसंचितवाञ्छितार्थः । निंदंति ते जलनिधि वहितु क्षिते स्नातुं समागतवतोपि तरंगहस्तैः ।। मजंतमप्यनुदिनं द्विजराजमेकं अद्यापि नैव जलधिर्विमलीकरोति । स्पृष्टोप्यहो हरिहरार्थकृतांबुधिस्ते प्रक्षालयत्यमतिपंकमपि द्विजानां ॥ मन्यामहे हरिहरार्थं गुरोत्वदीय वाणी सुधाजलधिमेव वरं वरेण्यं । आनंदकंदलितनंदनपारिजात निष्पंदमान मकरंदमहातदीनं ॥ षष्ठं प्रका | संवत् १६६१ सम ऐशावनवदि दुति आवरवुधौ ॥ योगवासिष्ठ ( सटीक ) No. 787 Size— 14h in. by 5th in. Extent. - 35 + 34 = 69 leaves ; 12 lines to a page 41-6 letters to a line. Age. — Fairly old. Author.— Description.- Rough country paper; Devanāgarī characters; handwriting medium large, bold, uniform. Borders ruled with double red lines. Text in centre, comm. above and below it. Folios missing in the 2nd set 4, 35. The first set has lighter and thinner paper; the second darker and heavier. Text. - Vasistha. Comm.- Atmasukha. Begins. fol. 1. Text. Yogavāsiṣṭha (with comm.) 557 Visrāma (i) No.
SR No.018130
Book TitleDescriptive Catalogue Of Manuscripts Vol 09 Part 02
Original Sutra AuthorN/A
AuthorSumitra Mangesh Katre
PublisherBhandarkar Oriental Research Institute
Publication Year1955
Total Pages446
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy