SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 653] Vedanta 263 श्रियः पतिनिखिलहेयप्रत्यनीकानंतज्ञानानंदैकस्वरूपः स्वाभाविकानवधिकातिशयज्ञानशक्तिबलैश्वयंबीयंतेजः प्रभृति etc. fol. 4. इति श्रीरामानुजभाष्ये विरचितायां प्रथमोध्यायः Ends.- fol. 15b. इति श्रीभगवद्रामानुजविरचिते श्रीगीताभाष्ये द्वितीयोध्यायः॥ fol. 99. Text ॐतत्सदिति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नाम अष्टादशोध्यायः॥१८॥ Comm. यति ॥ यत्र योगेश्वरकृष्णः कृत्स्नस्य उच्चावचरूपेणावस्थितस्य चेतनस्य वस्तुनः ये ये स्वभावयोगास्तेषां सर्वेषां योगानामीश्वरः स्वसंकल्पाय च स्वेतरसमस्तवस्तुस्वरूपस्थितिप्रवृत्तिभेदः कृष्णो वसुदेवसूनुयंत्र च पार्थों धनुर्द्धः पृथापुत्रः तत्पदं द्वैद्वैकाश्रयः तत्र श्रीबिजयोभूतिर्नीतिश्च ध्रुवा निश्चला इति मतिर्ममेति ॥ १८॥ ईश्वरे कर्तृताबुद्धिः सत्वोपादेयतांति मे। स्वकर्मापरिणामश्च शास्त्रसारार्थ उच्यते ॥१॥ इति श्रीमद्भगवद्रामानुजाचार्यविरचिते श्रीमद्गीताभाष्ये अष्टाशोध्यायः ॥ १९॥ संवत १७९३ वरखे चैत्रमासे कृष्णपक्षे तिथ शप्तमी संवारे शुभं भवतु लिषतु संतोषदासः पठनार्थ ध्यानदास श्रीमते रामानुजाय नमः श्रीगुरू गोविंदाय नमः॥ fol.99b. श्रीमद्रामानुजगीताभास्यपुस्तकस्थलमश्रीरघुनाथदासजीकी छ पुस्कर मधे महंथ References.(1) Mss.- A-Aufrecht's Catalogus Catalogorum : I 3920; II 899%3 III 858. B-Descriptive Catalogues : Ind. Off. Cat.3262-3,6508. (2) Printed Editions : Emeneau 696.
SR No.018130
Book TitleDescriptive Catalogue Of Manuscripts Vol 09 Part 02
Original Sutra AuthorN/A
AuthorSumitra Mangesh Katre
PublisherBhandarkar Oriental Research Institute
Publication Year1955
Total Pages446
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy