SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 6321 Ends. fol. 135. Vedanta अथ श्रीमान्लोथं ग्रंथकारः सकलभागवत लोकहिताभिलाषपरवशतया प्रकाशितैः स्वहृदय दिव्यकमल कोमलविलासिभिः श्रीमद्भागवतरसैरेव भक्तिरसामृतसिंधुनामानं ग्रंथमपूर्वरचनमाचिन्वानस्तद्वर्णयितव्यस्यैव च सर्वोत्तमतां निश्चिन्वानस्तद्व्यंजनयैव मंगलमासंजयति एवं सर्व एव ग्रंथोऽयं मंगलरूप इति च विज्ञापयति अखिलेति etc. यदपि च नातिविशुद्धा तथापि सद्भिः कदाप्युरी कार्यां ॥ दुर्गमसंगमनीयं नौकेवास्यामृतांभोधेः ॥ २ ॥ समाप्तेयं भक्तिरसामृतसिंधुटीका तेषामेव प्रीतये भवतु शाके १७१३ विरोधिकृत् नाम संवत्सरे कार्त्तिकमासे शुक्लपक्षे एकादश्यां रविवासरे रात्रौ प्रथमयामद्वितीयघटौ दुर्गमसंगमनीनाम्नी भक्तिरसामृतसिंधुटीका समाप्तमिति ज्ञेयं ॥ दुर्गम संगमनीयं टीका (136) ललिता रसामृतांबोधेः ॥ नारायणायेन प्रीत्या लिखितास्तु सा मुदे तु सतां ॥ १ ॥ समाप्तेयं टीका ॥ श्रीकृष्ण ......... etc....... References.— (1) Mss. - Aufrecht's Catalogus Catalogorum :II 88b; III 84b. B-Descriptive Catalogues : Ind. Off Cat. nos. 2503-4. भक्तिरसामृत सिन्धु ( दुर्गम संगमनी) No. 632 239 11 Bhaktirasāmṛtasindhu ( Durgamasargamanī ) No. 635 1886-92 Size - 121⁄2 in. by 52 in. Extent.— 163 – 46 = 117 leaves ; 14 lines to a page; 40 letters to a line. Description. Country paper thick, rough and grey. Devanagari characters ; handwriting medium, clear and uniform Folia - tion commences from 47. Text in the centre with comm. above and below it. Ms. extends up to गौणभक्तिरसादि
SR No.018130
Book TitleDescriptive Catalogue Of Manuscripts Vol 09 Part 02
Original Sutra AuthorN/A
AuthorSumitra Mangesh Katre
PublisherBhandarkar Oriental Research Institute
Publication Year1955
Total Pages446
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy