________________
5741
Vedama
183
ब्रह्मसूत्रभाष्य (सटीक)
Brahmasūtrabhāşya (with comm.)
355
No. 574
No. 1899-1915
Size.-11} in. by 58 in. Extent.- 51 leaves ; 13 lines to a page ; 58 letters to a line. Description.- Country paper; Devanagari characters; handwrit
ing medium, bold, uniform. Borders thinly ruled with double black lines. Yellow pigment used for deletion. Marginal additions and corrections. Text in centre, com. above and below. Red chalk occasionally employ
ed. Incomplete. Age.-Fairly old. Author.- Bhāşya-Samkarācārya. Begins.- fol. 12. Text.
श्रीगणेशाय नमः॥ हरिः ओम् ।। तदंतरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्यां द्वितीयेध्याये स्मृतिन्यायविरोधो वेदांतविहिते ब्रह्मदर्शने परिहृतः ॥ etc. Comm.श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः॥ॐ॥ पंहि वैराग्यसंपन्नास्तत्वमर्थविवेकिनः । लभंते साधनैर्दातास्तं सीतानायकं भजे ॥१॥ तदंतरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाम्यां वृत्तमन्धतृतीयाध्या
यार्थमाह । etc. Ends.-fol.510.
Text.__ त्रेताम्यनभिसंबंधादाथर्वणोदितकाम्यभिसंबंधाचाथर्वणिकानामेव नियम्यंते तथाऽयमपि धर्मः स्वाध्यायविशेषसंबंधा तत्रैव नियम्यते तस्मादप्यनवद्याविधकरवम् Comm.
इत्यत्र सववदिति निदर्शनं निर्देशः सर्वाः होमाः आथर्वणैः स्वसूत्रे उदित एकोग्रिरेकर्षिसंज्ञया प्रसिद्धस्तस्मिानौ कार्या इति यथा नियम्यंति तथेत्यर्थः॥