________________
82
Kalpasutras
folios; the Ms. contains commentary on Adhyāyas 1-3 of
Āśvalāyana's sūtras. Age -- Fairly old Author - Devatrāta Begins - fol. 10
॥ श्रीगणेशाय नमः । ॐ नमः शौनकाय ॥ एषोसावत्रासावमुत्र बातेति । अथैष सर्वाणि । कर्माणि अर्थान्यथाधीत्येषा तदर्थमुद्गृह्मोद्गृह्य । अथा ... पयति यजते यजति च । अथानंतरं ब्राह्मणैर्यज्ञो विधीयते । यज्ञेन चैहिकं फलमन्नाद्यादि । आमुष्मिकं च फलं स्वर्गादि ।
ब्राह्मणस्य अन्नाद्यमेवेति संपादयंते | etc. fol. 129b वीराहे देवनातस्यकृतौ सूत्रव्यास्याया तृतीयोध्यायः ॥ Ends - fol. 1304
॥ऋत्विज इति कर्तृगां संज्ञाः ऋत्विजो वृणीत । इत्युक्ते एते प्रत्येतस्याः चत्वार इति वचनाच्चत्वार एव ऋत्विजो... वरुणमपि चातुर्मास्यमेव वक्ष्यते। ब्रह्मानमेव प्रथ ... वृणीतेथ होतारमिति । एते प्रधानाः एते प्रधाना पुरुषा
इति बहुव्रीहिरन्यपदार्थ fol. 1a अश्वलायनसुत्रवृती References - Mes - A - Aufrecht's Catalogus Catalogorum :- i, 560;
ii, 11a; iii, 13a. B - Descriptive Catalogues :- Cal. Sansk. College
Cat. No. 225.
आश्वलायनश्रौतसूत्र
Āśvalāyanaśrautasūtraव्याख्या
vyākayā
20 No. 91
___A/1879-80 Size-10 in by 4g in.
Extent - 143 leaves • 10 lin:s to a page; 30 letters to a line. Description - Thick country paper; Devanāgari characters; not very old
in appearance; handwriting bold, clear, legible and uniform; borders ruled in double black lir.es; red pigment used for marking; yellow pigment used for corrections; folios numbered in right-hand margins ; edges slightly worn out; the Ms,