________________
4. Srauta Workca
49 leaves; 10 lines to a page 30 letters to a line.
Extent
Description
-
-
Country paper; Devanagari characters; old in appearance; handwriting clear, legible and uniform ; borders ruled in double red lines; red pigment used for marking; yellow pigment used for corrections; edges slightly worn out; folios numbered in both margins; moth-eaten; the Ms. csntains the उत्तरषट्क of आश्वलायन श्रौतसूत्र Adhyāyas 7-12.
Age - Śaka 1672
Author Aśvalayana
Begins - fol. 1b
श्रीगणेशाय नमः ॥ ॐ
सत्राणामुक्ता दीक्षोपसद etc. as in No. 8 ( 2 ) /A-1879-80.
fol. 10ळ इत्याश्वलायन श्रौतसूत्रे सप्तमोध्यायः ॥ छ ॥ fol. 236 इत्याश्वलायन श्रौतसूत्रे अष्टमोध्यायः ॥
Ends – fol. 47b
75
वासिष्ठेति वसिष्ठानां etc. up to नमः शौनकाय नमः शौनकाय ॥ १५ ॥ as in No. 8(2)/A-1879-80 followed by 8 verses.
सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याचक्षे । एक एव ऋषिर्यावत्प्रवरेष्वनुवर्त्तते । तावत्समान गोत्रत्वमन्यत्र भृग्वंगिरसां गणादित्यसमानप्रवरैर्विवाहः ॥
इत्याश्वलायन श्रौतसूत्रं समाप्तं ॥ शके १६७२ प्रमोदनाम संवत्सरे दक्षिणायने आषाढमासे कृष्णपक्षे चतुर्थी सौम्यवासरे शततारकानक्षत्रे महाळयाक्षेत्रे तद्दिने इदं पुस्तकं कृष्ण जोशी इत्युपनामकेन लिखितं ॥ स्वार्थं परार्थ च ॥ समाप्तिमगमत् ॥ श्रीकोलेश्वरार्पणमस्तु ॥ श्रीकृष्ण ॥ यादृशं पुस्तकं दृष्टवा etc. ... एवं वदति पुस्तकम् ॥
अर्जितं भूरिकष्टेन पुस्तकं लिखितं मया ॥ हर्तुमिच्छति यः पापी तस्य वंशक्षयो भवेत् ॥
श्री कोलेश्ररार्पणमस्तु ॥ ग्रंथसंख्या श्लोक २४०० ॥
Reference - See No. 8 ( i )/A-1879-80.