________________
A. Srauta Works
fol. 7a इत्याश्वलायनश्रौतसूत्रे प्रथमोध्यायः ।
fol. 164 इत्याश्वलायनश्रौतसूत्रे द्वितीयोध्यायः ।। Ends — fol. 330
दक्षिणावता पृष्टयानि शमयेरनिति विज्ञायते स एव हेतुः प्रकृतिभावे प्रकृतिभावे नमो ब्रह्मणे नमो ब्रह्मणे नमऽभाचार्येभ्यो नमऽमाचार्येभ्यो नमः शौनकाय नमः शौनकाय ॥ १५॥ ___ इत्याश्वलायनश्रौतसूत्रे षष्ठोध्यायः समाप्तः ॥ श्रीरस्तु॥ शके १७०५ शोभननाम संवत्सरे दक्षिणायनेऽऋतुग्रीमे मासि भाषाढ वद्यपक्षे तिथौ सप्तम्यां वासरे भानौ नक्षत्रे रेवत्यां अभिजिन्मुहूर्ते इदं पुस्तकंऽभांबडेकरऽइत्युपनामकव्यंकटेशेन लिखितं स्वार्थ परार्थ च ॥
भग्नपृष्टिकटिग्रीवा ...... परिपालयेत् ।। श्रीमहालक्ष्मीप्रसन् Reference - See No. 8(i)/A-1879-80.
आश्वलायनश्रौतसूत्र
Āśvalāyanaśrautasūtra No. 79
1886-92 Size - 8} in, by 3} in. Extent - 45 leaves; 9-10 lines to a page; 30 letters to a line. Description - Country paper; Devatāgari characters; old in appear
ance; handwriting not quite clear, also not uniform; borders ruled in double black lines; edges worn out and slightly motheaten; red pigment used for marking; yellow pigment used for corrections; fol. 5 missing; folios numbered in both margins;
the Ms. contains Adhyāyas 7-12. Age - Samvat 1629: Saka 1494 Author - Asvalayana Begins - fol. 10
॥ श्रीगणेशाय नमः ॥
सत्राणामुक्ता दीक्षोपसद etc. as in No. 8(2)/A-1879-80. fol. 90 सप्तमोध्यायः॥ छ ।