________________
आवसथ्याधान
Age – Samvat 1751
Author
Begins – fol. 10
A. Srauta Works
B - Descriptive Catalogues : - I. O. Cat. No. 441.
No. 72
Size -8 in. by 5 in.
Extent - 5 leaves; 9 lines to a page; 28 letters to a line,
Description – Country paper; Devanāgari characters; old in appearance; handwriting clear, legible and uniform; borders ruled in double black lines; red pigment used for marking; edges on the right worn out; complete.
The Ms. contains another small work called पक्षहोमविधि.
...9
Not mentioned
श्रीयज्ञपुरुषाय नमः ॥
भरण्येयपक्षे तु
Ends – fol. 48
गृह्यायाधानजातेच्छो यजमानः पुण्यहुनि ॥ अश्वच्छोयः रामीगर्भः प्रशस्तोर्वीसमुद्भवः ।
तस्य या प्राङमुखी शाखा वोदीचीवोर्द्धगापि वा ॥ १ ॥
अरणीस्तन्मयी ज्ञेया तन्मय्येवोत्तरारणिः । सारवद्दारवचात्र मोविली च प्रशस्यते ॥ २ ॥
Āvasathyadhāna
119
1880-81
संसक्तमूल्यः शम्या सशमीगर्भ उच्यते । अलाभे त्वशमीगर्भादाहरेदविलंबितं ॥ ३ ॥ etc.
65
अत्र मार्जनपवित्रप्रतिपत्तिर्बहिहोमः । प्रणी विमोक इत्येते चत्वारः पदार्था भाष्यकारमते गृह्यकर्मसु न भवति । वचनाभावात् । आवसथ्याधाने तु बहिहोमो वचनाद्भवति ॥ ॥ इति भावसध्याधानं ॥ संवत् १७५१ श्रावणशुदि १४ भौमे । देवनाथसुतकाशिनाथेन लषितमिदं पुस्तकं || शिवमस्तु || श्रीरस्तु ॥ Then follows पक्षहोमविधिः beginning with
पक्ष होमे गृहीत्वैव वदानाश्चतुर्दश ।
उत्तराहुतिरप्येवं प्रातरहोमस्तथैव च । १ ॥ etc.