________________
58
Kalpasūtras
इति भट्टरुद्रप्रणीतायामापस्तंबसूत्रवृत्तौ सूत्रदीपिकायां पंचमप्रभः समातः॥ ॥ श्रीसदाशिवार्पणमस्तु । इदं पुस्तकं गोविंदस्य ... न लिखितुं स्वार्थोपकारार्थ । श्रीविश्वेश्वरचरणविदार्पणमस्तु ।। ॥ यादोभट्टार्तस्येदं पुस्तकं ॥
आपस्तम्बश्रौतसूत्रव्याख्या
Āpastambasrautasūtravyākhyā
90 Višrāma (i)
No. 66
Size - 121 in. by 43 in.
Extent - 368 leaves; 9 lines to a page; 40 letters to a line.
Description - Country paper; Devanāgari characters; not very old in
appearance; handwriting somewhat careless but clear and legible; borders ruled in two double black lines; extremely moth-eaten; folios numbered in both margins; modern paper used for foll. 248-368; the Ms. contains commentary on Āpastambaśrautasūtra praśnas 1-4.
Age - Not very old
Author - Caurdapācārya Bugins - fol. 10
श्री ...... मः श्रीशारदायै नमः ।। सर्वांगकृतार्था भारतीय ... तः तं भारतातीर्थगुरुमा ... वासो वा वासुदेवमिवासभूः । क्षीरनीरनिधिः पद्मसुधाकरसुधाकरः ॥ ततः समुदभू भूरियशस ... लांछनयोसौ श्रुतिशिरो रत्न । शिरोरतितविग्रहः।
तस्मादजरि भूजारि कुलं कलिमलापहं ॥ etc. fol. 122a इति श्रीमद्राजाधिराजपरमेश्वरवीरहरिहरमहाराज-साम्राज्यधुरंधरप्रताप
युवबुक्कभूपालक्षीरार्णवपूर्णभदस्य राजव्यासराजवाल्मिके कर्म ब्रह्माध्वनीनस्य श्रीवीरभूपतिभूमिपालस्य मंत्रिणा चिन्नायानंदनेन भादित्यदेवमंचपाचार्याग्रजन्मना चौडंपाचार्येण विरचितायांमापस्तंबीयाध्वरतंत्रस्य तंत्रव्याख्यायां प्रयोगरत्नमालायां प्रथमे प्रश्नं अष्टम पटलः ॥ ॥ छ । छ । समाप्तं प्रथम प्रश्न। छ॥छ। श्रीतीर्थरामेश्वरार्पणमस्तु ।। छ ।। छ। छ । श्रीमोहरेश्वराय नमः