________________
50
Kalpasūtras
Author - Rudradatta Begins - fol. 10
॥ श्रीगणेशाय नमः ।। शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥१॥ भाज्ञा श्रुतिस्मृती यस्य यस्य यज्ञाः सभाजनं नमः परस्मै विश्वस्मात्तस्मै श्रीवत्सलक्ष्मणे। आदिमं ब्रह्मणः कोशं मध्यक्षितिपरावरं। अपास्तदोषपाप्मानमापस्तंबमृर्षि नुमः। आपस्तंबीयसूत्रार्थेषु दज्ञनिज्ञानसंशयान् ।
सूत्रदीपिकया वृत्या रुद्रदत्तः परास्यति । etc.... fol. 32° इति भट्टरुद्रदत्तप्रणीतायामापस्तंबसूत्रवृत्तौ सूत्रदीपिकायां अष्टमः पटलः ॥
छ प्रथमः प्रश्नः समासः ॥ fol. 49° इति भट्टरुद्रदत्तकृते प्रणीतायामापस्तंबसूत्रवृत्तौ सूत्रदीपिकायां द्वितीयः
प्रश्नः ॥ Ends - fol. 2240 .
. यद्यग्नेः कृष्णवर्णो धूम उत्थितः दक्षिणां दिशं प्रतिगच्छेत् । अथ वा यं किंचिदप्याहुतिसमुत्थं धूमं वातः प्रसव्यमानेष्ठयेत् । अतस्तत्परिहारार्थ सर्वप्रायश्चित्तं जुहुयात् । सर्वप्रायश्चित्तं च प्रागेव व्याख्यातं । पंचमं पटलं ।
इति भट्टरुद्रदत्तप्रणोतायामापस्तंबसूत्रवृत्तौ सूत्रप्रदीपिकायां नवमः प्रप्राय
श्चित्ताख्यः॥ ॐ श्रीलक्ष्मीनृरिहाय नमः । शुभं भवतु । छ॥ श्री॥ Reference - See No. 44/1895-1902.
आपस्तम्बश्रौतसूत्रवृत्ति Āpastam baśrautasūtravștti
44 No. 59
1895-1902 Size - 10d in. by 4 in. Extent - 137 leaves; 11 lines to a page ; 40 letters to a line. Description -- Country paper; Devanāgari characters; old in appear
ance; handwriting small but clear, legible and uniform; borders ruled in two double black lines; edges slightly worn out and moth-eaten; red pigmert used for marking the portion;