________________
A. Srauta Works
39
तत्र नमः प्रवक्र इत्यादि । सप्तदश सामिधेन्यः॥ भावाहने अग्निमन ।।
भावह । सोममावह॥ इंद्रानी भावह ॥ विश्वान्देवानावह ॥ etc. Ends - fol. 2a
थावापृथिवी इदं हविरजुषेतामवीवृधेता महो ज्यायो कृाता देवा भाज्यपा इत्यादि संस्थाजपतिं प्रकृतिवत् ।।
इति आग्रयणेष्टिहौत्रं आश्वलायनीयं कात्यायनानुसारेण ॥ संवत् १८६२ भाद्रपदशक्ल १३
आज्यशस्त्र
Ajyasastra . (प्रउगशस्त्र)
(Praugasastra)
392 No. 47
1883-84 Size — 8} in. by 4 in. Extent -2 leaves; 9 lines to a page; 35 letters to a line. Description - Modern paper; Devanāgari characters; new in appear
ance; handwriting beautiful, clear, legible and uniform; borders ruled in double red lines; red pigment used for marking;
folios numbered in both margins; complete. Age - Modern Author - Not mentioned. Begins - fol. 1a
श्रीगणेशाय नमः ॐम् अथाज्यशास्त्र अध्वर्युः प्राङमुखो भवति तदा होता जपति सुमत्यद्वन्दे पिता मातरिश्वा अछिद्रा पदाधादछिद्रोक्था कवयः शंसन् सोमो विश्वविन्नीथा निनेषद् बृहस्पतिसक्यामदानि शंसिषद्वागायुर्विश्वायुर्विश्वमायुः क इदं शंसिष्यति स इदं शंसिष्यति इति जपित्वा अनभिहिकृत्य शों ३ सावों ३
इत्युच्चैराहूय तूष्णींशंसं शंसेत् etc. Ends - fol. 20
पावका नः सरस्वती वाजेभिर्वाजिनीवती यज्ञं वष्टु धिया वसों ३ चोदयित्री सूनृतानां चेतती सुमतीनां यज्ञं दधे सरस्वतों ३ शो ३ सावों ३ महोडअर्णः सरस्वती प्रचेतयति केतुना धियो विश्वा विराजतों ३ त्रिः उक्थं वाचइलोकाय वेति पठेत् ये ३ यजामहे विश्वेभिः सोम्यं मध्वग्न इंद्रेण वायुना पिया