________________
Kalpasitras
Extent. 48 leaves; 11 lines to a page; 45-46 letters, to a line.
Description 1- Modern country paper; Devanagari characters; new in appearance; handwriting small and closely written but clear, legible and uniform; folios numbered in both margins; the Ms. contains different kinds of Mantras from पशुहौत्र to चरकसौत्रामणिहोत्र.
422
The Ms. is copied by one Kāšināthaśarmā at Savai *Jayanagara.
Age - Samvat 1943
Author Jagannatha Dikṣita
Degins
- fol. 10
•
॥ श्रीगणेशाय नमः श्रीसरस्वत्यै नमः
तीर्थेन कर्म कर्तुं विहारं प्रपन्नः तस्य प्राकृनिष्क्रमणात् मनोवाक्काययंत्र• णादयो नित्या स्युरिति सर्वत्र वेदितव्यं सर्वदा यज्ञोपवीतो स्यात् यत्र निवीतप्राचीनावीते विधीयते तत्रैव ते भवतो न मानुषं पैतृकं वा कर्मति वेदितव्यं etc.
fol 1a इति श्रीजमंगनाथदीक्षितवि० द्विपशुहौत्र समाप्तं fol 150 इति हौत्रमंजर्यामन्वारंभणीयेष्टिहौत्र समाप्तं
Ends — fol. 480
ततः पादा उदकांते वदध्यात् नमो व० आचामति भक्षस्याव० भक्षं कृ० प्रोथ्य प्रथमेन प्रष्ठीत्युत्तराभ्यां प्रगिलति प्रत्येकं शुध्यर्थमाचमनं तत नाचम्प स्नायात् आपो अ० इदमा० सुमिध्या० उद्वयं समसस्यरीत्युदेत्य ब्रूयात् समिग्रहणादि समानमतऊर्ध्व हृदयशूलेना संस्थाजपात् संस्थाजपेनोपस्थाय-तीन निष्कामेदिति साभिचित्यायां पशूक्तो विशेषः
इती श्रीजगन्नाथ दीक्षितविरचितायां हौत्रमंजय चरकसौत्रामणी हो तं । श्री श्रीराहा श्रीरामहाश्री श्रीराछै ॥ संवत् १९४३ का श्रावण कृष्ण २ रविवासरे लिपीकृता काशिनाथशर्मणा सवाई जयनगरे शुभं भवतु श्री ॥ References – Mss. - A - Aufrecht's Catalogus Catalogorum :- i, 7708,
ii, 237b.
B - Descriptive Catalogues :- Ulwar Mss. Cat. 51. Extr. No. 8.