________________
420
Kaipasutras
Begins - fol. 10
॥ ॐ नमो गणेशाय ॥ .. साक्षाय्यवति दर्श चतुर्दश्यां दध्नाग्निहोत्रं हुत्वा प्रातहुंतशेषस्यानं । अमावास्यायां पूर्वान्हे अम्युद्धरणं । अट्यन्वाधानादौ विशेषः । षट् समिधो गृहीत्वा अग्निमष्टाकपालेन पुरोडाशेन । विष्णुमुपश्चिाज्येन । इंद्रं साक्षायेन
भसाबायपक्षे । इंद्राग्नी द्वादशकपालेन पुरोडाशेन । प्रातरहं यक्ष्ये etc. .. Ends - fol. 4a
सूक्तवाके भनिरि. उपांशु विष्णुः श्राव्यः इदं हविः उपांशु भजुषता. बीवृधत । श्राव्यः । महो ज्यायः । अकृत । इंद्र इदं हविरजुषतावीवृध ... हो ज्यायोकृत । असा इंद्रानी इदं हविरजुषेतामवीवृधेतां महो ज्योयोक्रातां । देवा इत्यादि । परिधिभिः सहोपवेषं जुहोति अग्नीनू .. .
होत्र
Hautra
65 No.456
, 1899-1915 Size - 8} in. by 4 in. Extent - 11 leaves; 12 lines to a page; 28–30 letters to a line. Description - Modern paper; Devanāgari characters; new in appear
ance; handwriting somewhat careless but clear and legible; folios numbered in both margins; edges slightly worn out;
complete. Age - Modern Author - Not mentioned Bgins - fol. 1a
श्रीगणेशाय नमः ॥ हिं भूर्भुवस्वरों अध्वर्यो शोशोंसारोमेछु षु व्रवाणि तेग्न इत्थेतरग्गिरः ।। एभिर्वर्धास इंदुभों त्रिः ।। अर्धर्चशः ऋक् ।। यत्र क्व च ते मनो दक्षं दधस उत्तरं ॥ तत्रासदः कृणवत्सों न हिते पूर्तमक्षिपद्भवन्नेमामा वसो ॥ अथादवो
वनवसोमनेत्वंनो अंतमः छ । ete. Ends - fol. 110
__ अयासा वयसा कृतो या सहव्यमूहिषे या नो धेहि भेषजं स्वाहा ॥ आतो. भिः स्वाहा । इदं० रे स्वाहा । भूस्वाहा ।। भुवस्वाहा ॥ स्वस्वाहा ।। भूर्भुवस्व