________________
A. Srauta Works
409
yellow pigment used for corrections%3; foll. 1-15 missings
incomplete. Age - Saka 1711. Author - Ganesa Somayājin. Begins abruptly - fol. 16a
गार्हपत्ये हुत्वाहवनीयं प्रणीय व्यान उदानमिति गार्हपत्ये हुस्वा - दक्षिणाग्नेः प्रणयनं ॥ एवं होमकाले सबै चेदनुगच्छेयुस्तदा गाईपत्यं मयित्वा
निधा यां दिशं प्रति वातो गच्छेत्ता दिशिमाहवनीयं प्रणीय वायवे स्वाहेति तस्मिनाज्याहुति हुत्वा विहारं साधयित्वा प्रांचमाहवनीयमुबृत्य दक्षिणाग्नि
माहवनीययावतंतोने होमं समापयेत् ॥ etc. Ends - fol. 712
पवित्रनाशे अग्नये पवित्रवत इष्टिः । हिरण्यनाशेनय हिरण्यवत इष्टिः॥ यदि 'प्रातरस्नातोग्निहोत्रं जुहुयात्तदानये वरुणायेष्टिवः ॥ द्वषदनभोजने शुचय इष्टिः ।
सूतिका न भोजने तंतुमतेष्टिरित्यादयः । इति हिरण्यकेशीसूत्रोक्ता इष्टयः समाप्ताः ॥ 'इति हिरण्यकेशीसूत्र ओकोपाम्हगणेशसोमयाजिविरचिते प्रायश्चित्तविवरणे प्रायश्चित्तविवरणं समाप्तम् ॥ हरिः ओम् ॥ श्वीमद्राजाधिराजश्रीरामचंद्राय नमः ॥ शके १७००११ सौम्यनामसंवत्सरे माघे मासे शुक्लपक्षे सप्तम्यां तिथौ भृगुवारे वैशंपायनोपनामक ।। स्वार्थ परोपकारार्थ च ॥ याइशं...दोषो न विद्यते ॥ श्रीकृष्ण
श्रीरामार्पणमस्तु । श्रीरामचंद्राय नमः ॥ ॥राम ॥ श्रीसत्याषाढमुनये नमः ॥राम ॥
कोरस्कागिशत ऊर्जनयेति धातुः का विष्णो गिरिशतनोः कथं तृतीया। मध्येणसति गलितेकमिस्तिखेदे सोमाजी सकलकळार्जसानसाहा ॥१॥ शूभ्ददोहविषये वेदभाष्ये प्रथमाष्टके तृतीयानुके ॥ पूर्वपाक्षमाह । शूद्र एवम दुद्यात् ।। असतो वा एष संभृतः॥ यछूद्रः ॥ अहविरेव तदित्याहुः ॥ यछूद्रो
दोग्धीति । असतो धमावयवात् ।। पादाज्जातः ॥ राद्धांतमाह ॥ अग्निहोत्रमेव २५ । न दुधाच्छूद्रः॥ तद्धि' नो सुवंति ॥ यदा खलु वै पवित्रमस्येति । अथ तद्धवि
रिति । अग्निहोत्रहविषः उत्पधनाभावात् नास्ति शूद्रस्पर्शशुद्धिः । इदं तुहवि. रुत्पवनस्य त्रिरापवृत्या पवित्रमतिशयेन प्राप्नोतीति शुदमेव करूपः।दोहनेफ भानीय संक्षालनमान ॥
...52