________________
Ends (abruptly ) -- fol. 130b
सोमयाग
No. 435
Ends
-
8 in. by 3 in.
इति सवनीय निर्वापमनोत्करोति ॥ अथोन्नतुः पात्रयोजनाख्यं कर्मोच्यते ॥ तद्यथा ॥ खरस्य उत्तरपूर्वाहें । उपांशुपात्रांतर्यामपात्रे द्वे उदकांस्थे स्थापयति । २ । तत्र दक्षिणत उपांशुपात्रं । उत्तरतोंतर्यामपाश्रमासादयति । तयोः पश्चिमतः द्विदेवत्यानि त्रीणि प्रत्यंचि उदक्संस्थान्यासादयति । तत्र प्रथमं रास्नावमैंद्रवायवपाश्रमासादयति । तदुत्तरतः अजकावं मैत्रावरुणपात्रं । तदुतरत भष्ठमाश्विनपात्रं । ३ । ततः खरस्य ......
Size
Extent – 20 leaves : 9-10 lines to a page; 25-30 letters to a line. Description - Modern paper with water marks Devanagari characters; new in appearance; handwriting clear legible but not uniform; folios numbered in both margins; moth-eaten in the right hand margins; edges slightly worn out; incomplete.
Age
Modern.
Author - Not mentioned
Subject
Begins
4. Brauta Works
-
A manual of Soma-sacrifice.
- fol. 1a
-
399
• fol. 20b
Somayāga
81 1895-1902
श्रीगणेशाय नमः ॥
सोमेन यक्ष्यमाणः पूर्वेद्युर्वृद्धिश्राद्धशांतिप्रतिसरबंधान् विधाय प्रातरभिहोत्रं हुत्वा । ऋत्विग्भिः सह स्नानादिपंचकं विधाय प्रागमेषु कुशेषु उपविष्टः सपत्नीको | याः पुरस्तादित्यादिनिष्टमित्यंतमुक्ता ॥ विछिनसोमपीथसंधानार्थ ऐंद्रानं पशुं दौर्ब्राह्मण्यपरिहारार्थं आश्विनं पशुं अग्निश्रेमीयेण पशुना समान तंत्रं कुर्वन्स्वर्गकामोहं द्वादशस्तोत्रेण द्वादशशस्त्रेण रथंतरसाम्ना द्वादशशतगवाद्यन्यतमदक्षिणेन ज्योतिष्टोमेनाग्निष्टोमेन संस्थेन चतुष्टमेन सोमेम यक्ष्ये । etc.
धोस्येधिषीमहि ॥ समिदसि समेधिषीमहि ।। तेजोसि तेजो मयि धेहि । आपो अन्यचारिष रसेन समसूक्ष्महि ॥ पयस्वा अग्न भागमं तं मा ससुज