________________
.
A. Srauta Works
389 Begins - fol. 10
॥श्रीगणेशाय नमः । __ अथ छंदोगानुसारेण षट्साद्यस्क्रास्तेषां प्रयोगो लिख्यते । तत्र प्रथमस्तेयं क्लप्तिः। तस्यानुष्ठानक्रमः। मधुपर्कः । प्रकृतिवद्दीक्षणीया। प्रायणीया।सोमक्रयः। भग्निमंथनं । मातिथ्या। तानूनअं सोमाप्यायनं । निन्हवश्च । प्रवोत्र न
भवति । etc. Ends - fol. 130
अथैकत्रिकः षष्ठः। तत्र प्रातरनुवाकादिसंस्थाजपांतं प्रथमसाचस्क्रवत् । तत्र माध्यंदिने मरुत्वतीयनिष्केवल्ययोर्विशेषः। एकस्य चिन्मे विश्वस्त्वोज एकं नुत्वा सत्पति पाचजन्यमिति द्वे ऋचौं पछः यथासंख्य सूक्तमुखीये भवतः। अन्यत्सर्व पूर्ववत् ।
इति छंदोगानुसारेण षट्सायस्क्राः ॥ शुभमस्तु । स १७९८ ज्ये. " गुरौ पंडया नाथूरामेण स्वार्थ परार्थ वा लिखितं ॥
.
.
सप्तसोमसंस्थापद्धति
(अग्निष्टोम) No. 424
Saptasomasamsthāpaddhati (Agnistoma)
79 1895-1902
Size - 8
in. by 3 in.
Extent - 52 leaves ; 7 lines to a page; 30-32 letters to a line.
Description - Modern country paper; Devanāgari characters; new in
appearance; handwriting clear, legible and uniform; red pigment used for marking; yellow pigment used for corrections;
folios numbered in both margins; moth-eaten; complete. Age - Not very old Author - Tripathi Govardhana, son of Tripathi Venidasa. Begins — fol. 10
॥ श्रीगणेशाय यमः ओं नमः शिवाभ्यां
अथानिष्टोमादिसप्तसंस्था लिख्यते भथ विध्यव्यपदेशे सर्वक्रत्वधिकारः ।। तत्रादौ मातृपूजावृद्धिश्राद्धं। एकश्रुतिविधानान्मंत्रान्कर्माणि चोदातैव कुर्यादनादेशे ॥ सर्वेषां यज्ञोपवीतोदका ... मने नित्यकर्मोपयतां ॥ भन्यवायोम्बावृत्तिश्च महांगैः॥ प्रामुखकरणं चामादेशे ॥ etc.