________________
A. Srauta Works
369
बैतानसूत्र (of the
Vaitānasūtra ( of the अथर्ववेद)
___Atharvaveda)
101 No. 402
1880-81 Size - 10s in. by 4, in. Extent -33 leaves%3; 8 lines to a page%3; 32 letters to a line. Description-Country paper; Devanagari characters; old in appear
ance; handwriting bold, clear, legible and uniform; borders ruled in double black lines; edges worn out; leaves brittle:
foll. 29-35 missing; incomplete. Age - Samvat 1753 Author - Not mentioned Begins — fol. 10
॥ श्रीगणेशाय नमः ॥ ऐं नमः ॥ ॐ नमो अथर्ववेदाय ॥
ॐ अथातो याज्ञे कर्मणि प्रायश्चित्तानि व्याख्यास्यामो ॥ विध्यापराधे सर्वत्र पुनः कार्य कृत्वोत्तरतः । प्रायश्चित्तं प्रायश्चित्तं वाकृत्वोत्तरतः समाधान
यत्पूर्व प्रायश्चित्तं करोति गृहेः पशुभिरेवैनं समर्द्धयति यदुत्तरतः ॥ etc. fol. 50 इति यज्ञप्रायश्चित्तसत्रे प्रथमोध्यायः समातः ॥ fol. 16 श्रीअथर्ववेदे यज्ञप्रायश्चित्तसूत्रे द्वितीयोध्यायः समाप्तः ॥ छ । fol. 220 इति यज्ञप्रायश्चित्तिसूत्रे तृतीयोध्यायः समाप्तः ॥
fol. 39b अष्टोध्यायः समाप्तः ॥ Ends - fol. 40a
प्रायश्चित्तानां परिमाणं न यज्ञ उपलभ्यते ।। तस्मादृष्टः समासूत्र तंन्निबोधत याज्ञिकास्तन्निबोधत याज्ञिका
इति ॥ छ॥१॥ इत्यथर्ववेदे वैतानसूत्रे प्रायश्चित्तप्रसंगे चतुईशोध्यायः समाप्तः। छ । छ ।
संवत् १७५३ वर्षे चैत्रशुदि २ रवौ अद्ये श्रीमनहीलपुरपत्तने वास्तव्यं माभ्यंतरनागरज्ञातीय तुलापुरशब्रह्मांडमहीमहादानादि अतिरुद्रकर्ताऽहिताग्री पंचकृत्वचातुर्मास्याजि-त्रिपाठि-श्रीअनंतजीसुत-वभूषणेन श्रीसांबशिवार्पणबुध्या
लिख्यापितमिदं परोपकाराय ।। छ ।। Reference - See No. 11.0/1880-8..