________________
4. Srauta Works
349
यज्ञतन्त्रसुधानिधि
Yajñatantrasudhānidhi
____2600-80
No.381
A/1879-80 Size - 118 in. by 3 in. Extent - 55 leaves; 11 lines to a page; 40 letters to a line. Description - Country paper; Devanāgari characters; old in appear
ance; handwriting small but clear and legible except at certain places; borders ruled in double black lines; red pigment used for marking the topical headings; edges worn out and motheaten; folios numbered in right-hand margins; some of the folios extremely brittle; the Ms. contains several topics like -
1 कृष्माण्डहोम, 2 अश्याधान, 3 पवमानेष्टि, 4 अन्वारम्भण 5 अड्याधेयप्रकरण, 6 आधानप्रकरण, 7 पुनराधानप्रकरण, 8
अग्निहोत्रप्रकरण etc.; complete. Age — Śaka 14... Author - Sayanācārya Subject - An exposition of the ceremonial in accordance with the rules
of Baudhāyana and Āśvalāyana. Begins - fol. 10
श्रीगणेशाय नमः। वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ॥ यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननं ॥१॥ सत्सूत्रान्वितशास्वतागममहारत्नं निधानं गिरा प्रत्यचित्तमुपास्महे वयममो बोधाय बौधायनं ॥ यद्वाक्नावमवंध्यबंधमहतीं प्राप्यावरांभोनिधेः पारं यांति मनीषिणो बहुविधै स्तंत्रस्ततस्योर्मिभिः ॥२॥ ......पूर्वे तु ग्रंथकर्त्तारो ह्येकैकत्र कृतश्रमाः॥ तत्रापि कात्य॑तो वक्तुं नैव यत्नं समाश्रिताः । १८ तदद्य बहुसंदेहे निवृत्तिकरणक्षम। विवाहि कृपयास्माकं यक्षतंत्रसुधानिधि । १९ तेषां तद्वचनं श्रुत्वा सायणार्यः कृपानिधिः वयीसूत्राणि संवीक्ष्य तन्निबंधांश्च कृत्स्नशः। संगृह्य सारं कृतवान् यज्ञतंत्रसुधानिधि ॥ छ।।