________________
A. šrauta Works
347
Ends - fol. 17a
सुरभि नो मुखा करत्न ण ायूंषि तारिषत् ॥ .. उधा कवी युवा...नो ... र्धा धर्मणस्पते ॥ परिसत्यस्य धर्मणा वि सख्यानि सृजामहे ॥होत्रा प्रा...ते क्रियमाणेन्वारंभं कुर्यात् ॥
॥ इति मैत्रावरुणप्रयोगः समाप्तः ॥ ॥ सोमस्य समाप्तः। लिखि ...
मैत्रावरुण
Maitrāvaruņa (द्वादशाह )प्रयोग
(dvadasaha)prayoga
76 No. 379
1895-1902 Size-88 in. by 41 in. Extent - 79 leaves; 11 lines to a page; 52-30 letters to a line. Description - Thick country paper; Devanāgari characters; not very
old in appearance; handwriting small but clear, legible and uniform; borders ruled in double red lines; folios numbered in both margins; moth-eaten in the margins; yellow pigment occasionally used for corrections; complete.
Age-Samvat 1802
Author – Raghunātha, son of Rudrabhatta, surnamed Ayācita Begins — fol. 10
श्रीगणेशाय नमः॥ अथ द्वादशाहस्य मैत्रावरुणप्रयोगो लिख्यते ॥
तस्य सर्व प्राकृतं ज्योतिष्टोमवत् ॥ ऋत्विक्वरणमधुपर्का मग्नीषोमीयवत् ॥ माग्नीषोमीयेण पशुवा सह केचित्यश्वैकादशनी कुर्वति ॥ समिचित्ये ऋतो इष्ट
कापशुं कुर्वति ॥ तत्र द्वादशप्रयाजी भवंति ॥ etc. fol. 9a इति श्रीमदयाचितोपनामकरुद्रभट्टात्मजरघुनाथकृते प्रयोगः ।। Ends - fol. 796
होता यक्षदश्विनीसोमानां तिरोअन्यानामिति प्रेषः । अग्निमत्यादि प्रकृतिवत् । हारीयोजने । अपाः सोममस्तमिंद्र दक्षिणावों ३ । धाना सोमानामिति प्रेषः। अन्यत्रान्ह उत्तमात् । इति वचनात् । मतिप्रैषो न भवति । यज्ञपुच्छादि अग्निष्टोमवत् ॥