________________
A. Srauta Works
पंतु हेतयः पावको अस्मभ्य५ शिवो भवों ३ नमस्ते ह... से शोचिषे नमस्ते
मस्त्वर्चिषे ।। etc. Ends-fol. 5a
ततः अध्वर्युः ब्रह्मा वाग्नीध्रः। यजमानः । होतृप्रथमा ऋत्विजी जिग्रेण भक्षयंति तत्र मंत्रः यन्मे रेतः प्रसिच्यते यद्वा मे अपि गच्छति यद्वा जायते पुनः । तेन मा शिवमाविश तेन मा वाजिनं कुरु तस्य ते वाजिपीतस्योपहतस्योपहतो भक्षयामि । ततो यजमानः प्रत्यक्षं भक्षयति आश्वलायनस्य यजमानस्यायमेव मंत्रः॥
इति मृगारेष्टिहोत्रं लिखितं भट्टगोविंदेन ॥ संवत् १७५६ भाषाढे मासि On fol. 56 केशवराय ... मृगारेष्टिहौत्रं पत्रे ५ समाप्तः
मृगारेष्टिहौत्र
Mțgāreștihautra
434 No. 372
1883-84 Size - 12s in by 3d in. Extent-5 leaves; 6 lines to a page; 40 letters to a line. Description - Modern paper with watermarks; Devanāgari characters!
new in appearance; handwriting clear, legible and uniform; borders ruled in double red lines; folios numbered in both
margins; complete. Age -Modern Author - Not mentioned Begins -- fol. 10
श्रीगणेशाय नमः॥ भथ मृगारेष्टिहौत्रं ॥
नमः प्रवक्त्र इत्यादि सप्तदश सामिधेन्यः । तत्र । शोचिष्केशस्तमीमहो ३ मपामिदं न्ययन समुद्रस्य निवेशनं ।। अन्यं ते अस्मत्तपंत हेतयः पावको अस्मभ्यर शिवो भवों ३ नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे । अन्यं ते भस्मत्तपतु होतयः पावको भस्मभ्यर शिवो भवों ३ समिद्धोऽभन्न आहुतेत्यादि। etc.