________________
Age
Author
Begins
-
Extent - 86 leaves; 13 lines to a page; 35 letters to a line. Description - Modern paper with watermarks; Devanāgari characters; blue in appearance; handwriting beautiful, clear, legible and uniform; borders ruled in two double red lines; yellow pigment used for corrections; folios numbered in both margins; separate pagination for each work; complete.
A commentary on the Baudhāyanasūtra.
The Ms. contains the following works in addition :
1 बौधायनदर्शपूर्णमासव्याख्या
2 बौधायनचातुर्मास्यव्याख्या
3 बौधायन सूत्र व्याख्या
4 बौधायन कर्मान्त सूत्रभाष्य
—
A.
śaka 1789 : 1867 A. D.
Not mentioned
fol. 1b
Brauta Works
॥ श्रीगणेशाय नमः ॥
शुक्लांबरधरं शीघ्रं शशिवर्णं चतुर्भुजं ॥ प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥ १ ॥
Ends - fol. 854
325
अथोपहरणमिति ॥ अथ दर्शपूर्णमासयोर्निरूपणानंतरं उपव्याहरणमुच्यत इति शेषः । ननूपव्याहरणस्य दर्शपूर्णमासानंतरं निरूपणं कथं भविष्यति ॥ यतः सर्वकर्मणामाधानपूर्वकत्वादाधानमेव वक्तव्यमिति चेत् ॥ ' उच्यते ॥ सर्वेषां कर्मणामाधानस्य चोपव्याहरणपूर्वकत्वात् उपन्याहरणमेवानंतरं निरूप्यते
etc.
वृत्तिराधानसूत्रस्य दक्षिणामूर्त्यनुझहात् ॥ सुबोधिनी वृत्तिरेषा तुष्यंतु प्रीयतां शिवः ॥
इति श्रीबौधायनसूत्रस्य व्याख्या सुबोधिनी समाप्तः ॥ श्रीकृष्णार्पणमस्तु ॥ छ ।। शके १७८९ प्रभवनाम संवत्सरे मित्ति आषाढशुद्ध १ प्रतिपदां भोमवारे तारीख १ माहे जुलई सन्न १८६७ इसवी रोजी नकल समाप्त केली ॥ श्री कन्हाटक क्षेत्रस्थ घळसाशी इत्युपनामक व्यंकाजी नारायणेन लिपितं ॥ स्वार्थं परोपकारार्थं च ॥ शुभं भवतु ॥ ग्रन्थसंख्या २५२५ ।। समाप्तं ॥ छ ॥। fol. 860 इति बौधायनसूत्रव्याख्या आधानसुबोधिनी समाप्तः ॥