________________
310
kalpasūtras
यः सायणाचार्यपदाभिषिक्तः श्रीशिंगणानार्यसुताग्रगण्यः॥
प्रसन्नगभीरमतिः स्फुटार्थ बोधायनं कल्पमथो विधास्यन् ।। ३ ॥ fol. 150 प्रथमे प्रश्न प्रथमोऽध्यायः ॥ Ends abruptly - fol. 1310
. अथ वै भवति पौर्णमासीमेव यजे ......
बौधायनकाम्येष्टिसूत्रव्याख्या
Baudhāyanakāmyești
sūtravyākhyā
No. 338
1899-1915 Size -8 in. by 4 in. Extent-14 leaves; 10 lines to a page; 24 letters to a line. Description -Modern paper; Devanagari characters; new in appear
ance; handwriting somewhat careless but clear and legible; borders ruled in double red lines; red pigment used for marking; folios numbered in both margins; incomplete.
Age - Modern Author - Mahādeva * Begins -- fol. 10
॥श्रीगणेशाय नमः श्रीगुरुभ्यो नमः नक्षत्रेष्टिषु येनैव व्याख्याता पृथगाशिषाः ॥ सत्याषाढेन यत्स्मार्ताः स्पष्टब्राह्मणकल्पकाः॥१॥ आयुष्कामत्रिवारं वा स्वनक्षत्रे यजेदिति ॥ बौधायनोब्रवीत् तत्राप्येकस्यामेव कामना ॥२॥ समुदायात्फलं त्वेकमप्युक्तमनुनैव तु ॥
तत्र प्रयोगः क्रियते महादेवेन यज्वना ।।३॥etc. Ends- abruptly fol. 14b
प्रजापतिरसि। विहव्यादि आग्नेयेन प्रचर्य ॥ सोमाय मृगशीर्षायानुब्रूहि ॥ सोमं मृगशीर्ष यज । सोमो राजा मृगशीर्षेण भागनित्यनुवाक्या ।। यत्ते नक्षत्रं मृगशीर्षमस्तीति याज्या ॥ सोम