________________
308
Ralpasutras
Author - Not mentioned Begins - fol. 10
अन्वाहिताश्चेद्रग्नय उद्वायेयुः सवनीयं गार्हपत्यस्याहवनीय उद्वाते भस्मो
द्वाप्य शकृत्पिडा परिलिप्य ज्वलंतमाहवनीयमुद्धृत्य न्युप्पोपसमादधाति etc. Ends - fol. 70
प्रतिकृष्यैनामग्रेण दक्षिणानि हवींष्यनभिधारितामद्वासयेदथैतां पुन ... श्रि ... भिधारितामुद्वास्यांतर्वेद्या सादयेदेवमेतान्यव्यवेतानि भवत्यथा ... प्रतिप्रस्थाता मारुत्यै दैवत ... वानुवं । चयेत्सकृदाश्रावयेदधान्यत्राद्धयोः कृतानुकारो भवतीति ...
बौधायनकर्मान्तसूत्र
भाष्य No. 336 • Size - 118 in. by 7t in.
Buudhāyanakarmāntasūtrabhāsya
11(5) 1866-68
Extent - 113 leaves; 13 lines to a page; 35 letters to a line.
Description - Modern paper; Devanāgari characters; blue in appear
ance; handwriting clear, legible and uniform; borders ruled in two double red lines; yellow pigment used for corrections;
folios numbered in both margins; complete. Age-Saka 1789 Author - Bhavasvamin
Begins - fol. 10
श्रीगणेशाय नमः॥ पंचतयेन क० यमवेक्षतेत्यादि कमांत इत्यर्थसंज्ञा कर्मणामंत इति समाप्तिरत्र कर्माणि समाप्यते किंचिदविशेषेणोक्तविशेष्यते पूर्वार्धादवदाया
पराधांदिति अंगुष्ठपर्वमात्राणीत्यादि किंचिदनुक्तं कल्पे उच्यते ॥ etc. fol. 6a प्रथमोध्यायः ।। १ । fol.70 इति द्वितीयः ॥२॥छ fol, 90 तृतीयोध्यायः ॥३॥