________________
304
Ralpasutras
Ends -- fol. 1076
___ संवत्सरावं व्रातपतीष्टिं कृत्वा तदूर्व दार्शपौर्णमासिकमेव व्रतं चरेत् प्रयोगे द्वादशाहे च यावत्प्रयोग व्रतचरणं चातुर्मास्यांतराल व्रतातिकमेव्रातपतीष्टिप्रायश्चित्तं वैश्वदेवादिपर्वणा स्वकालातिक्रमनापादे गौणकाळात्पये च व्रातपतीष्टिः प्रायश्चित्तं ॥ .
इति प्रायश्चित्तप्रदीपेचातुर्मास्यप्रायश्चित्तानि ।। ग्रन्थसंख्या १७५०॥ शुभं भवतु । श्रीभवानीशंकराय नमः ॥
प्रायश्चित्तानि
Prāyaścittāni (श्रौतकर्म)
(Srautakarma)
537 No. 331
1882-83 Size -9 in. by 3 in. Extent – 135 leaves ; 10 lines to a page; 38 letters to a line. Description - Country paper; Devanāgari characters; old in appear
ance; handwriting legible and uniform but not quite clear on some folios; borders ruled in double black lines; red pigment used for marking; edges worn out and moth-eaten; brittle leaves; foll. 1-4 missing; incomplete.
On fol. 850 the work Dvādaśāhapaddhati by Somesśvara has been complete. The work deals with different kinds of
sacrifices. Age - Fairly old Author - Not mentioned Begins (abruptly)-fol. 50.
...... माने । ......भ्रषडवन्तसमर्पणं । तत्प्राशनं भेदेनं । उत्तरस्यां देवयज्यायामित्युच्यमाने यजमानस्य ... टमिति ... । etc. fol. 32° इति पशुवचः समाप्तः ॥ छ । fol. 58b इति अग्निष्टोमः समाप्तः ॥ छ । fol. 85° इति नागरसोमेश्वरविरचितो द्वादशाहपद्धतिः समाप्तः॥छ ।। fol. 113° इति अश्वमेधः समाप्तः ।। छ । fol. 1140 इति पुरुषमेधः समाप्तः ॥ छ । ,