________________
A. Srauta Works
297
Description - Country paper; Devanāgari characters; old in appear
ance; handwriting careless but clear and uniform; borders ruled in double black lines; red pigment used for marking the portion; yellow pigment used for corrections; edges worn
out; folios numbered in right-hand margins only; complete. Age - Samvat 1797 Author - Candracudabhatta Subject -A manual of the Paundarika sacrifice. Begins - fol. 10
श्रीगणेशाय नमः॥ समूल्हपृष्यस्य प्रथममहः ॥ उपप्रयंत इत्याज्यं ॥ प्रउगमग्निष्टोमवत मैत्रा. हुं. रोंशों० मा नो मित्रावरुणा. वृधों ३ शो. मित्रं वयं हवामहे सुराधसों शों . मित्रं हुवे. भ ... सों प्रति वा सूर उ. मित्रं सातयों शों तेस्यामित्रिः ॥ जपादि
प्राकृतं । etc. Ends - fol. 350
रथेन पादमादधू रायस्कयो पितरं दुवों शों मिंद्रमिद्देवतातय २ इंद्रे सुवानास इंदवो ३ शों तदिदास भुवनेषु ७ हिस्वति च शवसा वर्द्धयति चों ३ मिदस्य नु वीर्याणीत्यादि अजिरिक्तोंथवर्ज सर्वपृष्ठोप्तोर्यामवत् ॥ तृतीयससवने नाभा ॥ नेदिष्ठवालखिल्यवृषाक ... एवयामरुत् ॥ शुभमस्तु ।। संवत् १७९७ मीति वैषाखशुद ७ रवि लि. पंडया भोलानाथ ॥ शुभं भवतु ॥ पौंडरीकहौत्र समाप्तः ॥ कल्याणमस्तु । . धन्वारोपनामकविश्वनाथभट्टसुतचंद्रचूडभट्टकृतप्रथमपक्षसंक्षिप्तपौडरीकसप्तहोत्रप्रयोगः । २। __सरस्वती कृष्णभट्टस्य पुस्तकमिदं ॥ भाग्नेयः १ सारस्वतः २ सौम्यः ३ पौष्णः ४ वार्हस्पत्यः ५ वैश्वदेवः ६ ऐंद्रः ७ मारुतः ८ ऐंद्रामः ९ सावित्रः १. वारुणः ११॥
Then follows on fol. 356 समल्हप्रष्टयस्य होनप्रयोग
पौर्णमासेष्टि No. 325
Paurņamāsesti
535 1882-83
Size -98 in. by 41 in.
.
...38