________________
290
अथ पुष्यसूत्र लिख्यते ॥
उच्च महीपुनारवजयेत्वौशनं कयादेव्यं तं बोधसंतरोलेयर स्वादिद्दितं पवस्वेंद्र मच्छसफष्कले पुरः श्यावागवेऽभिप्रिका स्वासुशीयमेह्यू साकंवयंभरुमधा
पति हव्यं प्रवः शाक्त्यं वयं काण्वे प्रथमः ॥ १ ॥
Ends - fol. 630
Kalpasūtras
प्रथमेष्वभ्यास पुरीषेषु च यथोपदिष्टं वै छंदसेषु गीतं प्रास्ताविकमेव स्याद्य एवादीनामप्रन्या उत्तराः प्रस्ताव्ये वासंतनिनः प्रस्ताव्ये वासंतनिनः ।।
99 11
इति पुष्पसूत्रे दशमः प्रपाठकः ।। १० ।। समाप्तोयं ग्रंथः ॥ श्रीरस्तु ॥ श्री कल्याणमस्तु ॥ शुभं भवतु ॥ संवत् १८७४ शाके १७३९ दक्षीणायणगते कार्त्तिकमासे शुकु ३ भौमे वडोदरामध्ये श्रीमालिज्ञातिब्राह्मणत्र ... ण शंकर - उदेशंकरस्य इदं पुस्तकं स्वहस्तेन लिखितं पुस्तकं पुत्रपौत्रादिपठनार्थं ॥ शुभं भवतु ॥ श्री ॥ श्री
Reference - See No. 99 / 1879-80.
पुष्पसूत्र
No. 317
Size – 10 in. by sin
Extent - 55 leaves; 10 lines to a page; 30 letters to a line. Description-Thick country paper; Devanagari characters; not very old in appearance; handwriting bold, clear, legible and uniform; borders ruled in double red lines; red pigment used for markings the portion; folios numbered in right-hand margins; the Ms. contains Prapāthakas 1-10.
Age — Samvat 1828
Author
Begins - fol. 1b
Not mentioned
Puspasūtra
65
1886-92
॥ ॐ नमः सामवेदाय ॥
॥ उच्चामही । पुनारव । जये । प्रत्वौशनं । कयादेव्यं । etc. as in No. 63/1886-92.