________________
पवित्रेष्टिप्रयोग (बौधायनयजमानोपयोगी )
Size -
A. Srauta Works
275
परितैस्त्रिभिरनुवाकैर्जुहोति । यज्ञो बभूव यज्ञश च वर्ज ॥ हिरण्यं दक्षिणा ॥ अग्नये हिरण्यमिति प्रतिग्रहः ॥ सिद्धमिष्टिः संतिष्ठते ।
No. 300
इति पवित्रेष्टिः समाप्तः ॥
जाम स्विष्टकृतमयालग्निरग्मै प्रिया धामान्ययाद सोमरयधावकवतः प्रिया धामान्ययाळग्नेः पवमानस्य प्रिया धामान्ययाट् सरस्वत्याः प्रियायाः प्रिया धामान्ययाळ पावकस्य प्रियाद्याप्रान्ययाट् सविता सत्यप्रसवस्य प्रिया धामान्ययानं शुचः प्रिया द्यामान्ययाद् वापोर्निपुलतः प्रिया द्यामाम्यया लग्नर्ब्रतपतेः प्रिया धामान्ययाद दधिक्रावणोः प्रिया धामान्ययालग्नेर्वैश्वानरस्य प्रिया द्यामान्ययाद विष्णोः शिपिविष्टस्व प्रिया धामान्ययाद् देवानामाज्यपानां प्रिया द्यामनि
-
Begins
74 in by 4g in.
Age Saka 1715
Author Not mentioned
Extent – 1a to 3a leaves; 13 lines to a page; 22 letters to a line. Description - Country paper; Devanagari characters; not very old in appearance; handwriting clear, legible and uniform ; edges slightly worn out; complete.
The Ms. contains another work viz., मित्रविदामहावैराजीष्टि Same No. 92/1891-95.
s - fol. 10
Paritreştiprayoga (Baudhāyanayajamānopayyogi)
71(1)
1895-1902
॥ श्रीगणेशाय नमः ॥ अथ पवित्रेष्टिः ।
सा च पर्वणि कार्याखंडपर्वणि प्रकृत्यनंतरं सद्य एव । अखंडपर्वणि पूर्वेरेव विकृति कृत्वा प्रकृत्यन्वाधानं कार्यं इत्युक्तं तंत्ररत्ने । उदगयन आपूर्यमाणपक्षे कृत्तिकादिविशाखांतेषु देवनक्षत्रेषु रेवत्यां वा कार्या । प्रथमोपक्रमेऽरंभणीया कार्या । अत्र वृत्तिकारस्तु विकृतिषु नासौ कार्येत्याह || द्व्यहकालवं सद्यो वास कार्या सद्यस्कालत्वमवलंब्य प्रयोगो लिख्यते ॥ etc.