________________
A. Srauta Works
269
Begins - fol. 10
॥श्रीगणेशाय नमः। मथातिरिक्तो शस्त्राण्युच्यते ॥
हिंभूर्भुवस्वरोंशो ३ सावो ३न् जराबोध तद्विवि ... विशे विशे यज्ञियाय ॥ स्तोमं रुद्राय हशीकों ३ त्रिः स नो महां अनिमानो धूमकेतुः पुरुश्चंद्रः ।।
धिये वाजाय हिन्वतों ३ सरेवाऽइव विश्यतिर्दैव्यः केतुः शृणोतु नः | etc. fol. 10a इति प्रथमपर्याया समाप्तः॥ Ends - fol. 260
ये ३ यजामहे प्रोद्रेण हरयः कर्माग्मन्युनानासऋज्यतो अभूवन् ।। इंद्रो नो भस्य पूर्व्यःमपीयाद्यक्षो मदस्यस्य सोम्यस्य राजा ३ वौषट् ॥ ॥ अनामिक्यां रात्री पन्यंपन्यमित् त्तोतारः पन्य इज्ञपग्गयत आ त्वा विशस्विदव इति प्रथमयोत्तमयोः पर्याययोरच्छावाकस्य स्तोत्रियानुरूपाः तेषामंत्यपदाभ्यासः ॥ मा त्वा विंशत्विदवः मैत्रावरुणवद्भक्षविधिः । एते पर्यायाः पर्यासावर्ज गाय सा॥छ ॥ छ।
पवित्रेष्टि
Pavitrești
421 No. 293
1883-84 Size-121 in. by 4 in Extent -4 leaves%3; 5 lines to a page; 40 letters to a line. Description - Modern paper with watermarks; Devanagari characters%3B
new in appearance; handwriting clear, legible and uniform%3B borders ruled in triple red lines and edges in double; incom
plete. Age -Modern Author - Not mentioned Begins - fol. 1a
श्रीगणेशाय नमः ॥ अद्यपू० थौ । ॐ तथ्ये । पवित्रेष्ट्याहं यक्ष्ये ।। संकल्पोद्धर्ण ॥ षट् समिधो गृहीत्वा ॥ अग्निं पावमानमष्टाकपालेन पुरोडाशेन ॥ उ०॥ सरस्वतीं प्रियां। उचे। आज्येन । भग्निं पावकमष्टाक. न | etc.