________________
262
Kalpasutras इति निरूढपशुबन्धमैत्रावरुणप्रयोगः समाप्तः ॥ ॥शके १७०८
निरूढपशुबन्ध
होत्रप्रयोग
No. 285 Size -8 in by 3d in.
Nirūdhapasubaudhahautraprayoga
102 A1881-82
Extent - 8 leaves: 9 lines to a page; 28 letters to a line.
Description - Country paper; Devanāgari characters; not very old in
appearance; handwriting small, clear, legible and uniform; yellow pigment used for corrections; folios numbered in both margins; complete.
Same as No. 532/1882-83.
Age - Does not appear to be very old Author - Not mentioned Begins - fol. 10
श्रीगणेशाय नमः॥ अथ निरूढपशोः हौत्रप्रयोगः॥
ब्रह्मवरणानंतर होतृवरणं ॥ अमुकगोत्र अमुकशर्मन् निरूढपशुबन्धेनाहं यक्ष्ये ॥ तत्र मे त्वं होता भवेत्युक्ते भवामीति प्रतिवचनं ॥ ततो यथोक्तो मधुपर्कः॥ अग्निं प्रणयिष्यन् स्थानाचमने कृत्वा संचरेण प्रविश्य जघनेन
गार्हपत्यं तूष्णीमात्मानमालभ्य सदनास्तूष्णीमेव तृणं निरस्योपविशति etc. Ends - fol. 80
भस्यामृधेद्धो. अयं यजमान । निरूढपशुबन्धयाजी उत्सरां देव. नमो देवेभ्यः ॥ तच्छंयो० पदे ॥ ततः पत्नीसंयाजादि वेदविमोकांतं पूर्ववत् ॥ शूला. वभृथादेस्य प्रणीतायामौ समिदाधानं ॥ यथेतं निष्कामेत् ॥ इति निरूडपशुबन्धे हौत्रप्रयोगः ॥छ।