________________
A. Srauta Works
Begins - fol. 16
॥ श्रीगणेशाय नमः ॥ अथ पशुबन्धप्रयोगः तस्य उदगयने पूर्वपक्षे देवनक्षत्रे रेवत्यां वाऽभमावास्यायां वा यजनीये वानुष्ठानं तस्याये प्रयोगे पूर्वेधुनोंदीमुखं रात्रावुदकशांतिप्रसरबन्धं च कृत्वा श्वः स्नानादिपंचकं कुर्यात् पुण्याहे पशुदेवतामनुदुत्य प्रियतामिति वदेत् गार्हपत्यस्य पश्चात्सपत्नीको यजमानो दर्भाधारयमाणो दर्भेषूपविश्य
याः पुरस्तादित्यादि स्वर्गकाम ऐंद्रामेन निरूढे पशुबन्धेन यक्ष्य इति etc. Ends - fol. 250
एके आचार्यः पशुबन्धेम्वाधानं व्रतोपायनं पृष्ट्या प्रणीतां यजमानमाज्यभागौ प्राशित्रं यजमानब्रह्मभागौ चतुर्धाकरणं विष्णुक्रमणमित्येकादश धर्मानुत्सृजति ॥
पाशुके वितते तंत्रे होमकाल उपस्थिते । अपरे तु विहारे स्यात्स वै वौत्तरवेदिके॥१ सद्यस्काले पशोः पक्षे होमकाल उपस्थिते ॥ समाप्यव तु होतव्यं काल एव जुहोति तु ॥
इति निरूढपशुबन्धप्रयोगः समाप्तः॥ श्रीनाथार्पणमस्तु शके १६७१ शुक्लसंवत्सरे माश्विनशुद्ध-पंचमीभृगुवासरे घारपुरे-इत्युपनामक-भैरवसूनोः काशिनाथेन लिखितं ।।
निरुढपशुबन्ध
Nirūdhapaśubandhaमैत्रावरुणप्रयोग
maitrāvaruņaprayoga
103 No. 282
A/1881-82 Size -8 in. by 38 in. Extent -- 8 leaves; 9 lines to a page 26 letters to a line. Description - Country paper; Devanāgari characters; not very old in
appearance; handwriting bold, clear, legible and uniform; yellow pigment used for corrections; folios numbered in both margins; complete.
Age - Does not appear to be very old Author - Not mentioned