________________
A. Śrauta Works
241
Extent - 42 leaves; 7 lines to a page; 28 letters to a line.
Description - Country paper; Devanāgari characters; not very old in
appearance; handwriting bold, clear, legible and uniform ; borders ruled in double red lines; folios numbered in both margins; slightly moth-eaten; edges of some folios slightly
worn out; complete. Age - Samvat 1908 Author - Not mentioned Regins - fol. 16
॥श्रीगणेशाय नमः॥ ॥ अथ दशपौर्णमासेष्टिप्रयोगः ॥
आहवनीयदक्षिणानीखरे पंच भूसंस्काराः ॥ पौर्णमासेष्टयर्थ गार्हपत्या. दाहवनीयमुद्धरामीति संकल्प्य आहवनीयोद्धरणं पौर्ण० गार्हपत्याइक्षिणाग्नि माहरामीति दक्षिगाग्नेः ।। अड्यन्वाधानमध्वर्युर्यजमानो वा ।। तत्र षट् समिधोगृहीत्वा स्फ्यं सव्यहस्ते धृत्वा ॥ ॐ ३ ममाग्ने वर्षो विहवेष्वस्तु वयं त्वेंधानास्तन्वं पुषेम मह्यं नमंतां प्रदिशश्चतस्त्रास्त्वयाध्यक्षेण पृतना जयेम ॥ इत्याहव
नीये समिधमादधाति ॥ etc. fol. 35a इति श्रीगर्गमतानुपारेण कात्यायनसूत्रप्रयोगे पौर्णमासेष्टेस्तृतीयोध्यायः ॥ Ends - fol. 410
यदा परिध्यनुप्रहरणमध्वर्युः करोति तदा परिधिः सहैव विरोधादमीछाखामूलादुत्यादितमुपवेषं जुहोति जुहोमि खेति मंत्रेण ॥ ॐ जुहोमि त्वा सुभग सौभगाय पुरूतमं पुरुहत श्रवस्य शेषं सर्व पौर्णमासवत्कर्मापवर्गांतम् ।
॥इति सानाययाजिनः ।। संवत् १९०८॥वाडी गलाबशंकरलालशंकरस्येदं पुस्तकं ॥ लेखकपाठयोः शुभं भवतु ॥ ॥ यादृशमिति न्यायान मे दोषः॥ ॥श्री॥ ॥ श्री । छ॥ ॥
93
दर्शष्टि
Darsesti No. 263
A/1881-82 Size -94 in. by 43 in. Extent - 9 leaves; 8 lines to a page; 30-32 letters to a line.
...31