________________
220
Kalpasūtras
Extent -- 7 leaves; 16 lines to a page; 36 letters to a line. Description - Country paper; Devanāgari characters; handwriting
clear, legible and uniform; borders ruled in double black lines; red pigment used for marking the portion; edges worn out; folios numbered in right-hand margins; complete.
The Ms. contains पुनराधेयपद्धति, अग्निहोत्रप्रायश्चित्तानि and
दर्शपौर्णमासप्रायश्चित्तानि. Age - Samvat 1774 Author -- Not mentioned Begins - fol. 10
ॐ नमो श्रीगणेशाय ॥ अथान्याघेयं ॥
तत्र प्रथमप्रयोगे मातृपूजापूर्वकं श्राद्धं । ततश्चतुणां ब्राह्मणानां पादप्रक्षालन . प्रामुखोपवेशनं । इष्टदेवतास्मरणं । संकल्पः । श्रीतकर्मसिध्यर्थमन्याधेयमहं
करिष्ये । etc. fol. 4b इति पुनराधेयपद्धतिः ॥ Ends — fol. 70
आग्नेयस्य स्थाने यत्राग्नीषोमीयानुवचनं । स देवताविपर्यासो भाष्यकृद्भिरुदाहृतः । ४ । आग्नेयक्रमेण तं अग्नीषोमीयकं । हवियोवदानविपर्यासः । एवं याज्यानुवाक्ययोः । यथास्वं पुष्कलं दत्वा यथोक्तं करणं पुनः॥ इति प्रायश्चित्तं दर्शपूर्णमासस्य ॥
संवत् १७७४ चैत्र वदी १ शुक्रे सूर्यपुरवास्तव्याभ्यंतरनागरज्ञातीयदी १ ईश्वरजिता लिषितं ॥ श्री॥ छ । श्री॥ ॥ श्रीयज्ञपुरुषो जयतुसुतराम् ॥ १।
- - -
95
दर्शपूर्णमासप्रायश्चित्तानि Darsapurnamāsaprāyascittāni No. 240
1891-95 Size - 7 in. by 4g in. Extent -35 leaves; 10 lines to a page; 28 letters to a line.