________________
A. rauta Works
217
दर्शपूर्णमासप्रयोग
Darsapūrņamāsaprayoga (आथर्वण)
(Atharvana)
405 No. 236
1883-84 Size -73 in. by 4g in. Extent - 80 leaves; 8 lines to a page; 22 letters to a line.
Description - Modern paper with watermarks; Devanāgari characters;
blue in appearance; handwriting clear, legible and uniform; borders ruled in triple red lines; folios numbered in both margin yellow pigment used for corrections; complete.
Age – Śaka 1754 Author - Not mentioneu Begins — fol. 10
॥ श्रीगणेशाय नमः ।। उक्तान्वाधानदिने यजमानः प्रातरग्निहोत्रं हत्वा केशश्मश्रुलोमनखानि वापयित्वा सपत्नीकः स्नात्वा कृतनवनीताभ्यंजनः कृतांजनश्चैकविंशतिर्दर्भपि
जुलैः पवनं कुर्यात् ॥ etc. Ends - fol. 79a
अस्मिन्कर्मणि संभावितेना बहिरादिस्थानातिक्रमाश्रावणप्रत्याश्रावणवषट्कारमंत्रवैगुब्यदेवतांनरोच्चारणप्रणीताप्रोक्षणी संस्रवणांगातिक्रमन्यूनातिरेकपवित्रेध्माबर्हिःप्रस्तरपरिधिविरतिवेदादिवैगुण्योपांशुमंद्रमध्योत्तमस्वरभ्रेषमंत्रवर्णपदस्वरादिभ्रेषानाज्ञातयज्ञभ्रषाग्युपघातहीनातिरिक्तदुरधीतादिमंत्रवैगुण्यवषट्कारसमकालाहवनाहुतिस्पंदनहोतृहीनस्वरहविगुण्यकपालवैगुण्यांतरागमनहविर्विपयसिऋत्विावैगुण्यकर्म विपर्यासपात्रवैगुण्यहविरास्कंदनभेदनछेदनभंजननाशनक्षामत्वविपर्यासोत्सेकन्यूनातिरिक्तत्वकेशकीटपतंगमक्षिकापिपीलिकाद्युपहतहविर्हनाधारवैगुण्याश्रावणप्रभृतिहोमपर्यंतपदचालनवाग्भेषपुरोडाशातिप्रथनानियमासनवानियमादिलोपजनितप्रत्यवायद्वारा श्रीपरमेश्वरप्रीत्यर्थं ब्रह्म प्रतिष्ठेत्यादिमंत्रः प्रायश्चित्तहोमं करिष्ये ॥ इत्यथर्ववेदीययजमानस्यदर्शपौर्णमासस्य प्रयोगः ॥ हस्ताक्षर रामचंद्रात्मज-विष्णुभट-जोशीत्युपनामकेन लिखितोयं स्वयं ग्रंथः । श्रीकृष्णार्पणमस्तु । शके १७५४ भाद्रपदशुक्लएकादश्यां द्वितीयप्रहरेसमासः ॥ श्री॥छ
...28