________________
Kalpasútrds
214 दर्शपूर्णमासपद्धति No. 233
Darsapūrņamāsa paddhati
108 1892-95
Size -8 in. by 41 in.
Extent -52 leaves; 8 lines to a page; 24 letters to a line.
Description - Country paper; Devanāgari character; old in appearanc;
handwriting clear and legible but not quite uniform; borders of some folios ruled in single black lines; red pigment used for marking; yellow pigment used for corrections; edges worn out; folios numbered in both margins; the Ms. contains Prasnas 1 and 2.
Age - Appears to be old
Author - Not mentioned
Begins — fol. 10
॥ ॐ ॥ श्रीगणेशाय नमः ॥ ॥ अथातो दर्शपूर्णमासौं व्याख्यास्यामः ॥
प्रातरग्निहोत्र हुत्वा दर्भेष्वासीनो दर्भान् धार्यमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य देशकालौ संकीर्त्यः दर्शेन यक्ष्ये पूर्णमासेन यक्ष्य इति संल्प्य ।। विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि यक्ष्यमाणोप उपस्पृशति ॥ .ec. fol. 300 इति प्रथमः प्रश्नः ॥
.
Ends - fol. 510
अग्नये स्विष्टकृत इदं । अग्नेः स्विष्टकृतोहं देवयज्यवा युष्मान् । यज्ञेन प्रतिष्ठा गमय । प्रत्यक्रम्य जुन्हामप अमीय । वैश्वनरे हविरिदं जुहोमि सहस्रमुत्स शतधारमेतं । स नः परितरं पितामह प्रपितामह स्वर्गो लोके पिन्वमानो विभर्तु स्वाहा । अंतः परिधिनितपतिनि ।
इति द्वितीयप्रश्नः ॥ अग्नयवैश्वानरायेदं । शशित्रपात्र उपस्ती-ग्रेयं विरुज्याप उपस्पृश्य । अज्यायो यवमात्रादाव्याधात्कृत्यतामिदं । मा रुरूपाम यज्ञस्य शुद्ध ५ स्विष्टमिद हविा सर्वेभ्यः पुरोडाशेभ्यो यवमात्रमवद्यति ॥ यजमानः ।।