________________
A. Srauta Works
207
Begins -- abruptly fol. 2a
श्री॥ अथोत्तरार्ध ज्योतिष्टोमधर्मा एकाहे द्वादशाहे च। प्रथमस्य व्रात्यस्तोमस्य धर्म उत्तरेषु व्रात्यस्तोमेषु प्रथमस्य साधस्क्रस्य उत्तरेषु
साद्यस्वेषु धर्मासु । ज्योतिष्टोमधर्माः सर्वक्रतुषु भवंति अग्निष्टुत्सु चैके etc. fol. 8a इत्यग्निष्टोमः॥ Ends-abruptly fol. 260
___ अथ महानीरकरणं । अंतःपात्मयेदादीनां निधानादि अजापयसावसेकांतं प्रकृतिवत् । ततो यूपछेदनं। यूगहुत्यादि यूपाहरणातं अग्निष्टोमवत् । अस्तमिते मस्मद्वपतं पात्रेनिसर्गप्रेमः। व्रतकरणाप्रैष । व्रतकरणं । वाग्विसर्गः अध्वर्यः समिदाधानं रात्री ५ रात्रीमप्राव भरंतु नो रिषाम स्वाहा । मेहणमंत्रेण मेहनं । स्वपनं । अपरराने व्रते प्रतेन्यज्य समिदाधानमध्वर्योः। ...
103
ज्योतिष्टोमपद्धति
Jyotiștomapaddhati No. 225
1892-95 Size - 81 in. by 4g in. , Extent -84 leaves; 6 lines to a page; 24 letters to a line. Description--Country paper; Devanāgari characters; old in appearance;
handwriting bold, clear, legible and uniform; borders ruled in double black lines; edges slightly worn out; folios numbered
in right-hand margins; complete. Age - Samvat 1883 Author - Not mentioned Begins - fol. 10
॥ श्रीगणेशाय नमः ।। अथ ज्योतिष्टोमस्य पद्धतिर्लिप्यते ॥
तत्रादौ ज्योतिष्टोमे अधिकारार्थ अधिकारपशुरुच्यते ॥ तत्र वचनं ॥ यस्य पिता पितामहः सोमं न पिबेदब्राह्मण इति वचनात ।। मातश्राद्धं समारोपः। मंथानं विअहरणं ॥ अयाधानं ॥ इंद्राग्नि पशुपुरोडाशेन च वनस्यतिपृषदा
ज्येन ।। सद्योहं यष्ये ॥ etc. Ends - fol. 836
__ अत्र परेण द्वारेण प्रवेशनं प्रशास्तुर्दक्षिणत ... स्त्रकाले अन्ये ब्रह्मपुरुषाः स्वस्वधिष्ण्यापरेण अ... ष्टाचस्वधिष्ण्यमपरेणास्ते । ॥ इत्यग्निष्टोमपतिः ।।